SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ दाना- दातो वैराग्यमापन्ना मे मातापि दीदां गृहिष्यतीति विचार्य स मातुरंतिके नायातः. ततो राजाझ । सन या धनगिरिणा वज्रप्रत्युक्तं हे वत्स अस्माकं पार्श्वे रजोदरणमुखवस्निके स्तः, यदि तवेला भवेत्तदा गृहाण ? तदा वज्रेण रजोहरणं रागाद्यतरंगारिरजोहरणैकददं संसारसुभटनंगैकमुशरं च मन्यमाने. न पुतं गृहीत्वा नृपसभायां नर्तितं. तद् दृष्ट्वा संघः प्रमुदितः, सुनंदयापि दणं क्लिप्य कथितं यदि मे भर्तृपुत्रान्यां दीदांगीकृता तर्हि संप्रत्यहमपि चारित्रं गृहिष्यामीत्युक्त्वा मातृपुत्रान्यां सिंहगिरिगुरुसमीपे दीदा गृहीता. प्रांते सुनंदा चारित्रं प्रपाख्य समतिं गता. अथैकदा गुरवो बहिर्गता थासन् तदा श्रीवज्रस्वामी सर्वसाधूनामुपधीन गृहीत्वा शिष्यस्थाने च संस्थाप्य मध्यस्थितः स्वयं वाचनाचार्य श्चैकादशांगपाठान महता वरेण दातुं प्रवृत्तः, तो गुस्खस्तत्रोपाश्रयदारं समागताः, महता ध्वनिनैकादशांगवाचनादानपरं वज्रस्वामिनं विझायाश्चर्यगतमानसेन गुरुणा तददोभार्थ मह ता स्वरेण नैषेधिकीमुच्चार्योपाश्रये प्रविष्टं. गुरुशब्दं श्रुत्वा वज्रस्वामिना सहसोबाय सकलोपधीन योग्ययोग्यस्थानेषु मुक्त्वा तं गुरुसन्मुखमागत्य निजात्मदालनमिव गुरुचरणदालनं कृतं. अथ गुरुर्विज्रस्वामिझानझापनार्थ सर्वसाधुन्यः कथितमहं स्तोकदिनावध्यासन्नग्रामे गमिष्यामि, साधु For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy