________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| प्राप्ता श्राविकायै मुहुर्मुहुः कथयामास, ममांगजोऽयमतो मह्यं समर्पय ? श्राविकयोक्तमेतद्गुरुन्या
सोऽस्ति कथमहं तुन्यं समर्पयामीत्युक्ता निराशा शोचनीया सुनंदा मोहवशेन सर्वदा तद्गृहे स. मागत्यान्येव वज्रं दृरादेव विलोक्य हृदि दूना पुनर्निजगृहे समायाति, चिंतयति च यदि धनगि रित्रागमिष्यति तर्हि ममैनं पुत्रं तस्य कथयित्वा गृहिष्यामीति विचिंत्य सा घसाघनमिव तदागमनं प्रतीक्षमाणा स्थिता, इतस्तदाशागुणाकृष्टा व धनगिर्यादियुताः श्रीसिंहगिरिसुरयस्तत्र समाग ताः, हृष्टा सुनंदा छुतमुपाश्रये समागत्य धनगिरितः पुत्रं मार्गयामास. धनगिरिणोक्तं हे महानु नावे तदेव त्वया बहुजनसादिकं सोऽस्माकं समर्पितोऽस्ति अतस्ते पुन: मिलिष्यति. परस्परं विवादो जातः, प्रांते राझोऽये सर्वे गताः, राझोक्तं यस्याहूतो बालो गबेत्तस्य समर्पणीयः, द्वितीयदिने राजसभा मिलिता तदा सुनंदा विविधप्रकारसुखजदिकावस्त्रालंकारकुतूहलका विस्तूनि गृहीत्वा राजस भायां समागता, मुनयोऽपि श्रीसंघयुता वज्रमादाय तत्र समागताः. अथ नृपाझया सुनंदा बहुसुख
नादिकादिवस्तूनि दर्शयित्वा वज्रमाह्वयामास, तदा वज्रेण चिंतितं यद्यपि माता पूज्या, तस्यै दुःख | दानं नैव युक्तं, परं यदि मातरं प्रीणयामि तदा संघापमानं नवेत्, तच महद्दषणं, किंच मम दो
For Private and Personal Use Only