SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १जए दाना) एवं रुदतस्तस्य षएमासा व्यतिक्रांताः, नविनया मात्रा प्रातिवेश्मिकादिकथनतो चिंतितं यदस्य पि. ता चेदत्र समागबेत्तर्हि रुदनशीलो बालोऽयं तस्मै एव मया समर्पणीयः, तो धनगिर्यादिपरिवारयु. ताः श्रीसिंहगिरयस्तत्र समागताः, धनगिर्यार्यसमितावुभावपि गुरुमापृच्छ्याहारार्थ चलितो. तदा श्रु. तोपयोगतो गुरुणोक्तमद्य युवान्यां सचित्ताचित्तं यदपि मिलेत्तद्ग्राह्य, तथेति कृत्वा तौ विहरमाणौ सुनंदागृहे समागतो. तो समालोक्योहिमया तया प्रोक्तं रुदनशीलोऽयं नवदंगजो गवतैव ग्राह्यः, अस्य दिवारात्रि रुदतोऽगजस्यो दिमाया मम न किंचिदपि प्रयोजनमस्ति, तान्यामपि गुरुवचनं संस्मृत्य सर्वसादियुतं तं वालं फोलिकायां निदिप्याने चलितं, अथ स बालोऽपि रुदनतो विरराम, क्रमेण च तावुपाश्रये समागतो. कोलिकां वरिभारयुतां दृष्ट्वा गुरुणा तस्य वज्र इति नाम वि. धाय साध्वीनामुपाश्रये रक्षितस्तानिश्च शय्यातरश्राविकायै पोषणार्थ समर्पितः, तत्रोपाश्रये पालनके सुप्तो वज्रो महासतीनां पठनश्रवणेनैकादशांगानि सुत्रार्थतः पठितवान. गुरवस्त्वन्यत्र विजह्वः, व. ज्रोऽयं श्राविकागृहे क्रमेणाष्टवार्षिको जातः, तस्य सरससुकोमलवचनैः श्रीसंघोऽप्यत्यंतं प्रमोदं प्राप्तः. अथ सुनंदा स्वकीयांगजमेवंविधं निपुणं मनोहररूपवाग्विलासादियुतं दृष्ट्वा दुर्खलितेव मोहदशां For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy