________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना। प्रांतेऽनशनं विधाय स्वर्गे गतः ॥ इति श्रीशीलकुलके स्थूलनकथा ॥
गाथा-मणहरतारुणचरे । पबिळांतोवि तरुणिनियरेण ॥ सुरगिरि निच्चलचित्तो । सो वयरमहारिसी जयन ॥ १३ ॥ व्याख्या-मनोहस्यौवनचरे स्त्रीणां वृंदैः प्रार्थितोऽपि यः श्रीवज्रस्वामी १०० सुरगिविन्मेरुवन्निश्चलचित्तोऽन्त स श्रीवज्रस्वामी जयतु ॥ १३ ॥ श्रीवज्रस्वामिकथा चेचं-माल
वदेशे तुंबवननामा ग्रामोऽस्ति, तत्रातिधनवान् धर्मवांश्च धनगिरिनामा व्यवहारी वसति, स वैराग्यवासितमानसोऽपि पितृन्यां महताग्रहेण सुनंदानिधकन्यया सह परिणायितः, अथो धनगिरिणा चिंतितं पुत्रोत्पत्त्यनंतरमहं दीदां गृहिष्ये. कालांतरे सुनंदायाः कुदौ कोऽपि देवजीवो गर्नत्वेनो. त्पन्नस्तदा धनगिरिणा वैराग्येण मोहोन्मादं परिहत्य श्रीसिंहगिरिगुरुसमीपे दीदा गृहीता, धनगि. रिमुनिर्निजमातुलार्यसमितमुनिना सह शास्त्राध्ययनं करोति. अथ सुनंदया संपूर्णसमये तेजोऽनिराममेकं पुत्ररत्नं प्रसूतं. तस्य जन्मोत्सवे गृहे मिलिता नार्यः परस्परं कथयति यद्यस्य बालस्य पिता दीदां नाग्रहिष्यत्तर्हि बालस्यास्य जन्मोत्सवं स महतामंवरेणाकरिष्यत. तत् श्रुत्वा तस्य वा. लस्य जातिस्मरणं संपनं, ततस्तेन दीदाग्रहणेनुना मातुरुदेगाय रात्रिंदिवा रुदनं कर्तुं समारब्धं,
For Private and Personal Use Only