________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
दाना खो विज्ञप्तास्तदा तैः केवलं सूत्रपाठतः शेषचतुःपूर्वाणि स्थूलनडाय पावितानि, नक्तं च त्वयापि
शिष्येन्यो दशपूर्वाण्येव देयानि न त्वपराणि. अथैकदा स्थूलनद्रमुनिर्विहरनेकस्मिन्नगरे पूर्वमित्रगृहे समागतः, मित्रं तु विदेशगतमत्, तस्य नार्यया सन्मुखमागय मुनेः स्वागतं कृतं, स्थूलभ | द्रेण तां विषमां विज्ञाय पृष्टं मम सुहृत्सोमः कास्ति ? तयोक्तं हे जगवन् स तु धनार्जनकृते देशां.
तरे गतोऽस्ति. तदा दयाबुना स्थूलनडेण तस्य गृहमध्ये स्तंनाधो नृतलांतव्यसमूहं शानोपयो | गतो दृष्ट्वा तस्यै तत्स्तंभसन्मखं महमहर्निजहस्तं विधायोपदेशो दत्तः, ततो महामुनिस्थूलनद्रोड न्यत्र विजहार. कियदिवसानंतरं स सोमोऽपि खांतरायकर्मयोगतो धनार्जनं विनैव विषमः सन् गृहे समागतः, नार्यया च स्थूलमनागमनवृत्तांतः कथितः, हृष्टेन सोमेनोक्तं तेन प्रचणा किं क. थितं ? तयोक्तं हे स्वामिन तेन भवन्नाम गृहीत्वोक्तं स क गतोऽस्ति ? मयोक्तं हे भगवन् स धना जनकृते देशांतरं गतोऽस्ति, ततस्तेन महात्मना मुहुर्मुहुरेतत्स्तंनंपति हस्तं प्रसार्य मह्यमुपदेशो दतः. इति श्रुत्वा सोमेन चिंतितं नूनं तस्य महात्मनः संज्ञा निरर्थका नैव भवेदिति विचार्य तेन तस्य स्तंभस्याधो मिः खनिता, तत्कालमेव ततः सपादलदमितं द्रव्यं निर्गतं. अथ श्रीस्थूलनद्रस्वामी।
For Private and Personal Use Only