SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना-| तदा तास्वेकावदत् तेनाप्यस्माभिः सहैव दीदा गृहीता, परं दणमपि बुभुदितुमसमर्थत्वादेकाशन मपि नाकरोत्. इतः पर्युषणापर्वोपागतं, महासत्याग्रहतस्तेन तहिने पौरुषी कृता, तदनंतरं साईपौरुषी, एवं महताग्रहेण तपोवृद्धितः संध्या समागता. ततो महासत्या तस्मै प्रोक्तमधुना रात्रिस्तु सुखेनैव निर्गमिष्यत्यतः प्रभाते एव पारणकं कार्य. तोऽईरात्रिसमये तेनारावनापूर्वकं कालः कृतः, प्रभाते मुनिघातपातकालिप्तमात्मानं मन्यमानया महासत्या पारणकं न कृतं, संपेन मिलित्वा महासत्यै कथितं शुघाध्यवसायेन तत्तपःकारणे त्वं निर्दोषैव, तथापि तयोक्तं मां यदि वीतरायो निर्दोषां प्रक टीकुर्यात्तदैवाहं पारणं विधास्ये. तदा संवेन कायोत्सर्गपूर्वकं शासनदेवताराधिता, ततः सा प्रकटी. ऋय संघाझया तां महासती सीमंघरपार्श्वेऽनयत्. तत्र सीमंधरप्रभुस्तां निर्दोषां प्रकटीकृत्य चूलिकादयं दत्तवान्. ततो महासत्या शासनदेवीसहायेनात्रागत्य ते चूलिके संघाय समर्पिते. इत्यादिवार्ताला पं विधाय ताः सर्वाः स्वकीयोपाश्रमे समागताः, ज्ञश्च स्थू ननद्रो वाचनाकृते श्रीनदयाहुसमीपे स. मागतः. परं गुरुणा सिंहरूपविकृतितस्तमयोग्यं कथयित्वा वाचना न दत्ता. स्थूलभद्रेण बहुविधविन| योपायैः दमा याचिता परं गुरुणा पाठो न दत्तः, संवेन मिलित्वा महताग्रहेण दमायाचनपूर्वकं गु. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy