SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ दाना नांतरायो न भवेत. श्रीसंघेनापि तत्स्वीकृत्य स्थूलभद्राद्याः पंचशतबुद्धिनिधानमुनयस्तत्र प्रेषिताः, पनि कियता कालेनैकं स्थूलभद्रमहात्मानंविनाऽन्ये सर्वेऽपि साधवः सिद्धांताध्ययनोदिनमानसाः संतः प. श्वादलिताः, स्थूलनडेण तु तत्र स्थित्वा दशपूर्वाण्यधीतानि. अर्थकदा गृहीतदीदा यदाद्याः स्थूबन्नद्रभगिन्यम्तत्र गुरुवंदनार्थ समागताः, भद्रबाहुस्वामिनं वंदित्वा तत्र च स्थूलभऽसुनिमदृष्ट्वा तानिर्विनयावनतमस्तकान्निः पृष्टं हे गुरवः स्थूलनऽमुनिः क्वास्ति ? गुरुचिरुक्तं निकटदेवकुले स्वाध्यायपरः स्थितोऽस्ति. तत् श्रुत्वा ता महासत्यो निजबातरं वंदितुं तन्निकटस्थदेवकुलंप्रति गमनं चक्रुः, दूरतस्ताः समागबंतीविलोक्य निजचापव्यतः कुतूहलोत्कंठितमानसेन तेन निजविद्यावतास्वकीयं विकरालसिंहरूपं विकुर्वितं. ताश्च तत्रस्थं महाभयंकरं पंचाननं विलोक्य मुग्धमृग्य श नयकंपितचित्ता पुतं पश्चादलित्वा गुरुसमीपमागताः, प्रोक्तं च तानिर्दे गुरवस्तव त्वस्मातरं नूनं कवलीकृत्यैको जयंकरः पंचाननः समुपविष्टोऽस्ति. गुरुभिर्ज्ञानोपयोगचकुषा विलोक्य कथितं संप्रति तत्र सिंहो नास्ति, स्थूलभऽ एव समुपविष्टोऽस्ति. गुरुवचनप्रामाण्यं मन्यमानास्ताः पुनस्तत्र गता दृष्ट्वा च स्थूलन्नई हृष्टाः संयो वंदनां विधायाग्रे समुपविष्टाः, स्थूलभद्रेण पृष्टं श्रीयकः क्वास्ति ? For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy