SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८४ वृत्ति दाना | या च कृतेपि कार्ये दुष्करे न, किंतु स्थूलनडेण यत्कार्यं कृतमस्ति तदुष्करेन्योऽपि करं ज्ञेयमित्युक्त्वा तया सर्वोऽपि स्थूलभद्रोदतस्तस्मै निवेदितस्ततः प्रतिबुद्धेन तेन दीक्षा गृहीता. vaisa द्वादशवार्षिक दुष्कालः पतितः साधुसाध्वीभिश्च महाकष्टेन स निर्वाहितः, तदापत्तौ पठपावनाभावतः सिताः साधूनां मुखपाठतो विस्मृताः, दुष्काळानंतर पाटलीपुत्रे सर्वसंघो मिलि. तः, तदा यो यः सिद्धांत जागो यस्य यस्य मुखपाठे मिलितस्तत्सर्वमेकीकृत्य महाप्रया से नैकादशांगानि पूर्णीकृतानि यथ तस्मिन् काले चतुर्दशपूर्ववेत्ता श्रीमद्रबाहुस्वामी नेपालदेशे विहृतवान्. तस्याकारणार्थं पाटलीपुत्र मिलितसंवेन पूर्वोछारकृते तत्र हौ मुनी प्रेषितौ, मुनिन्यां तत्र गत्वा श्री द्राखामिने संघसंदेशो ज्ञापितः, तेनोक्तं संप्रति मया महाप्राणध्यानं समाख्धमस्त्यतस्तत्र मयातुं न शक्यते तदा तौ साधू पश्चात् पाटलीपुत्रे समागत्य तत्संदेशं श्रीसंघाय निवेदयांचऋतुः, संवेन पुनर्दो साधू तत्र प्रेष्य तस्मै संदेशितं च यः कश्चित्संघाज्ञां न मन्यते तस्य को दंडो देय इति तच तात्पर्य विचिंत्य श्रीमद्रबाहुना कथितं श्रीसंघो मह्यं कृपापरो नृत्वात बुद्धिनिधीन साधून प्रेषयतु, तेन्योऽहं पूर्ववाचना दास्यामि, येन श्रीसंघकार्य सफलता विधानपूर्वकं ममापि ध्या Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy