________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
GIR
दाना- सि? इति श्रुत्वा प्रबुछो मुनिः पुनर्वैराग्यमासाद्य वेश्यायै कथयामास, हे कोशे! त्वयाहं संसारसानगरे निमऊन सम्यक तारितः, अहमझानवशात्स्थूलभद्रमहामुनेरीय॑यात्र समागमं. परमय पश्चा.
त्तापं गतो विचारयामि यन्मेरुरिव महाचंडानिलविषयैरकंपितः क स्थूलभडो वाचंयमेशः, व चाहं तूल श्वेष फुत्कारमात्रतोऽपि विशरारुतां गम्यमानः? अथ तं मुनि प्रतिबुद्धं विझाय कोशापितं प्रणम्योवाच हे मुने! भवत्प्रतिबोधार्थ मया यत्किंचित्त्वांप्रति विरुछाचरणमाचरितं तन्मयि कृपापरे. ण त्वया दंतव्यं. अथ स्वात्मानं निंदन पुतं गुरुसमीपे समागत्य सर्वोदंतं निवेद्य निजापराधं च क्षमयित्वा स पुनरालोचनापूर्वकं शुघ्चारित्रं जग्राह.
थर्थकदा तुष्टेन नंदराझा सा कोशा कस्मैचिद्रथिकाय समर्पिता, परं संप्रति परपुरुषनोगानि लापपराङ्मुखा कोशा तंप्रति सर्वदा स्थूलभद्रगुणगणान् वर्णयामास, तदसहमानेन तेन रथिकेन तस्यै निजकलाकलापप्रदर्शनार्थ गवादास्थेन वाणानुवाणानुसंधानकलयाम्रगुळ समाकृष्य वेश्यायै समर्पितं. कोशयापि सर्षपभृतस्थालं पुष्पैराबाद्य तदंतर्गतसूच्युपरि नृत्यं विधाय स्वविज्ञानमपि तस्मै दर्शितं. तद् दृष्ट्वा तुष्टेन रथिनोक्तं हे सुभगे त्वया दुष्करकार्य कृतं. वेश्ययोक्तं हे रथिक त्वया म
For Private and Personal Use Only