________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तानि वचनानि जजल्प. तदा तत्प्रतिबोधनकधिया वेश्ययोक्तं हे साधो घनधनं विनाऽस्मद्धोगामृता.
खादो न लन्यतेऽतो तदानय ? मुनिनोक्तं मम पार्श्वे किमपि धनं नास्ति. तयोक्तं हे साधो यदि । तव मया साध नोगकरणेबा भवेत्तर्हि त्वं पुतं नेपालदेशे व्रज ? तद्देशाधिपतिर्विदेशागतसाधवे १२
सपादलददीनारमौल्यं रत्नकंबलैकं ददाति, तद्गृहीत्वा त्वमत्रागत्य मे च तत्समर्प्य सुखेन मया स. ह जोगान भुंदव ? तत् श्रुत्वा जोगागिलापानिलप्रेरित व स साधुर्निजचारित्रमार्ग विस्मृत्य घना. गममप्यवगणय्योत्पथेनापि गबन्नेपालदेशे संप्राप्तः, तत्र राजानं मिलित्वा ततो रत्नकंबलं च गृहीत्वा पथि चौरनयेन तदंशांतर्निदिप्य चलितः, मार्गे सत्यवचनतश्चौरविमुक्तोऽसौ रत्नकंबलयुतो वेश्यासमीपे समागतः, ततस्तद्रत्नकंबलं वेश्यायै समर्प्य तेन नोगप्रार्थना कृता, वेश्यया तु तत्कालमेव त. स्मिन् मुनी पश्यति सति तद्रनकंवलेन निजचरणप्रमार्जनं विधाय तदुर्गधकर्दमोपेतनिजगृहखालविवरे प्रदिप्तं. तद् दृष्ट्वा मुनिनोक्तं हे सुनगे मया महाकष्टेनानीतं महामृत्यमेतद्रत्नकंबलं कथं स्वया खालविवरे निदिप्तं ? वेश्ययोक्तं हे मुने त्वं किंचित्प्रयाससाध्यमेतद्रनकंबलं तु शोचसि, परं | नवकोटिदुर्लभं तवैतचारित्ररत्नं मया गणिकामात्रयापि नोगाभिलाषघनैर्विनाश्यमानं कथं न शोच
For Private and Personal Use Only