SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- मन्यमानेन नतिपूर्वकं गुरखो विज्ञप्ताः, हे जगवन्नहमप्यस्यां चतुर्मास्यां निर्विकारः कोशावेश्यागृहे वन स्थितिं करिष्यामि. तत् श्रुत्वा गुरुणा चिंतितं नूनमेष स्थूलनऽमहात्मन ईर्ण्य यैव प्रेर्यमाणो तत्र गमनोत्सुको जातोऽस्ति. तत्र गतश्चासौ कोमलकदलीस्तंन्न श्व वेश्यावशाकंपितो मूलगुणोन्मूलि१७१ तो ध्रुवं विशरारुतां गमिष्यतीति ज्ञानोपयोगतो गुरुणा निश्चित्योक्तं हे महानुनाव! एतदनिग्रहा पारपारावारपार प्राप्तुं ते सामर्थ्य मे मानसे नानुमीयते. अतस्त्वमन्यमेवाभिग्रहं गृहाण ? अयैवं गुरूक्तवचनप्रदीपं हृदयोवृतेर्ष्यानिलेन विधाप्य मानतिमिरावृतलोचनोऽसौ वाचंयमः स्वबंदतया | त्वरितचरणैः संचरन् कोशावेश्यागृहावटेऽपतत्. कोशाप्यनुमानतस्तं स्थूलगर्व्ययागतं विझाय स. | न्मानपूर्वकं तस्य निवासकृते निजचित्रशालामर्पयामास. पारसनोजनास्वादानंतरं कोशापि तंपत्ति पूर्वोक्तविधिना नृत्यादिहावन्नाववचनविलासादीश्वकार. क्रमेण च निशितकटाक्षेषुप्रहारैस्तस्य चरणकरणात्मकलोहान्नित्तिमपि विदार्य महासुभटीव सा वेश्या तन्मनोमहादुर्गे प्रविश्य तस्य मूलोत्तरगु. पदविणसंचयविनाशकृत्कामानिं प्रदोपयामास. तदैव कामज्वरपीमितोऽसौ त्रिदोषतां प्राप्त व निजामुख्यरत्नत्रयविक्रयेणापि निजतापोपशांतये तस्या अधरामृतपानं मार्गयितुं विविधप्रार्थनादुर्ललि. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy