________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना साध्ययनं करोति. अयैकदा साध्वीमुखात् श्रीवज्रस्वामिनो रूपादिगुणवर्णनं निशम्य मुग्धतया त. | यैवं प्रतिज्ञा कृता यदस्मिन् नवे मम नर्ता श्रीवज्रस्वाम्येव भवतु. तत्पित्रा तत्प्रतिझां विज्ञाय तस्यै
कथितं हे मुग्धे स वज्रस्वामी तु वीतरागो निस्पृहो नवजीतः संसारसागरतरणैकवकदो विषयप १५३) राङ्मुखो वर्तते. इतः श्रीवज्रस्वाम्यपि विहरन् पाटलीपुत्रनगरे समागतस्तदा स धनश्रेष्टी शतकोटी
दीनारद्रव्यविविधालंकारवस्त्रादिभिर्युतां तां रुक्मिणी पुरस्कृत्य श्रीवज्रस्वामिसमीपे समागत्य कथया मास हे स्वामिन्नियं मे पुत्री गवद्गुणगणाकृष्टहृदया जवंतमेव परिणयितुं गृहीतानिमहा वर्तते, त देतद्रव्ययुतां तां स्वीकुरु ? गुरुणोक्तं हे महानुनाव धनकन्ययोर्कोहशिलानिर्मितनौनिन्नयोः संसारसागरतरणैका जिलापस्य मे प्रयोजनं नास्ति. तत् श्रुत्वा विषमया रुक्मिण्योक्तं हे स्वामिन् तर्हि मया कृता प्रतिज्ञा कथं पूर्यते ? गुरुणोक्तं यदि तव ममोपर्येव रागो वर्तते तर्हि त्वमपि मयाची र्णमेव पंथानमनुसर ? किमेजिरसोरः क्षणविध्वंसिविषयजन्यसौख्यैः किं च प्रांते रागाद्यतरंगारिनिकरैरप्यगम्यायां मोदानगर्या गत्वा ततावां मिलित्वा निःशंकं निर्भयं शाश्वतानंतानंगुरानंदसंदोह । युतं सुखास्वादं लनिष्यावहे. कृते चैवं तव प्रतिझापि पारं प्रयास्यति. इति श्रुत्वा प्रतिबुध्या तया
For Private and Personal Use Only