SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| वैराग्यं प्राप्य तत्सकलद्रव्यव्यययुतमहोत्सवपूर्वकं दीदा गृहीता. अथेतो दादशवार्षिको दुष्कालः नमसमागतस्तदा धान्याद्यनावतः सकलसंघो दुःखजाग्वन्व. कृपाबुः श्रीवज्रस्वामी निजविद्याप्रभावतः सकलसंघं काष्टपट्टे समारोप्याकाशमार्गेण सुजिदयुतायां नगर्या समागतः, नत्र पर्युषणापर्वणि बौ १] मतानुयायिगका इष तो जिनमंदिरे पुष्पनिषेधः कृतस्तदा संघकया श्रीवजन्वामी जिनशास नप्रभावार्थ निजविद्यायलेन नंदनवनाविंशतिलददिव्यपुष्पाण्यानयत् . तद् दृष्ट्वा प्रतिबुझेन राझा जैनधर्मोगीकृतः, अथ श्रीवज्रस्वामिनो निजशिष्यं वज्रसेनं गणं समाकथयन यदा त्वं सोपा रकनगरे लदामूख्यपाकतो निदां लभसे तदिनतः सुकालो भविष्यतीति कथयित्वा स्वयमनशनं प्रतिपद्य स्वर्गे गताः, अय श्रीवज्रसेनमूरिरपि विहरन् कमेण सोपारकं साप्तस्तत्र च तेन लदमूल्यपाकतो निदा लब्धा गतश्च दुष्कालः, श्रीवज्रसेनसूरीतो नागेंद्रचंद्रनिवृत्तिविद्याधराख्याश्चत्वारः शाखा निर्गताः ॥ इति श्रीशीलकुलके वज्रस्वामिकथा ॥ गाथा-मुणिलं तस्स न सका । सढस्स सुदंसणस्स गुणनिवहं ॥ जो विसमसंकडेसुधि । | पमिवि अखंसीलवरो ॥ १४ ॥ व्याख्या-तस्य सुदर्शनश्रेष्टिनः श्रावकस्य गुणनिवहं ज्ञातुं पं । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy