________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
वृत्ति
दाना | मिता यपि समर्था न, यो महानुभावो विषमसंकटे पतितोऽप्यखमशीलधारकः संजातः ॥ १४ ॥ तस्य कथा - अंगदेशे चंपानगर्यो दधिवाहनो राजा, तस्य रूपनिर्जितरंनानयानामभार्या. किं चतस्यामेव नगर्यो रुपभदासाख्यः श्रेष्टी तस्य जार्याऽईदास्यनिधानास्ति तयोर्गृहे सुभगानिधो गोमहिष्यादिपालको गोपालोऽस्ति स सर्वदा गोमहिष्यादिचारणार्थं वने याति कदा वनात्पवालमानेन तेनैको निर्वस्त्रः शीतपरीषहं गृह्णन् प्रतिमास्थो मुनिर्दृष्टः, सुभगो गृहमागत्य तत्साशीतकष्टं स्मरन रात्रिं कथंचिदतिक्रम्य प्रज्ञाते पुनर्गोमहिष्यादियुतस्तव वने समागतः मुनिं च तथैव ध्रुवमिव तत्र निश्चलं दृष्ट्वा हृदि चमत्कृतः, तावन्मुनिः 'नमो अरिहंताणं' इत्युचरन्नाकाशे समुत्पतितः, तदा सुभगेन चिंतितं 'नमो अरिहंताणं' इति नूनं गगनगामिनी विद्या संभवतीति विचार्य स दिवारात्रिं तदेव पदं जल्पति अथैकदा वर्षाकाले तस्मिन् गोमहिष्यादियुते व स्थ सति नद्यां जलपूरं समागतं, तदा पशवस्तु तरित्वा परपारं प्राप्ताः सुभगस्तु तटिनीतटस्थित एव चिं. यति मम पार्श्वे या गगनगामिनी विद्या वर्त्तते तस्या पद्याहं परीक्षां करोमति ध्यायन 'नमो व्यरिहंताणं' इत्युच्चरन्नद्यां पपात इतो जलांतःस्थखदिरकाष्टाग्रेण विद्यो मृत्वा नमस्कारध्यानमाहा
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only