________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| स्येनार्हदासीकुदौ पुत्रत्वेनोत्पन्नः, तस्या गर्नानुभावतो धर्ममयदोहदाः समुत्पन्नाः, संपूर्णसमये पुः । नत्रजन्म जातं. मर्वांगसुंदरं च तं दृष्ट्वा तस्य सुदर्शन इति नाम दत्तं. क्रमेण यौवनं प्राप्तोऽसौ पि.
|त्रा मनोरमया कन्यया सह परिणायितः, जैनधर्मामिलापैकमानसेन तेन गुरुसमीपे परस्त्रीभोगनि१६ यमो गृहीतः. अय तत्रैव नगरे कपिलनामैकः पुरोहितो वसति, तेन सह सुदर्शनस्य प्रीतिर्जाता.
अयैकदा पुरोहितभार्याकपिला सुदर्शनस्य मनोहरं रूपं दृष्ट्या मदनातुरा जाता. कपिले ग्रामातरं गते सति सैकदा सुदर्शनसमीपे समागत्य कथयामास नो सुदर्शन तव मित्रशरीरेऽद्याकुशलमस्त्य तोऽसौ त्वां मिलनार्थमाह्वयति. तत श्रुत्वा सरलः सुदर्शनो मैत्र्यगुणाकृष्ट श्व पुतं तया सह मित्रगृहे समागतः, सुदर्शने गृहांतः समायाते सति कपिलया गृहकपाटौ दत्तौ. सुदर्शनेन चिंतितं नू नमेतद्ब्रह्मादीनामप्यगोचरं स्त्रीचरित्रं दृश्यते. इतः कपिला स्फारशृंगारा नानाविधताकनावान दर्शयं ती निजांगोपांगान प्रकटीकुर्वती मारविकारावि वकलितैर्विविधवचनैस्तस्मै गोगप्रार्थनां चकार. त. दावसरज्ञेन सुदर्शनेनोक्तं हे कपिले एतत्कार्य जगति कस्य प्राणिनः प्रियं नास्ति ? परं त्वया तु सर्वथैवायं मिथ्या प्रयत्नः कृतो यतोऽहं क्लीवोऽस्मि. तत श्रुत्वा गलितमदनविकारया तया सद्यो गृह
For Private and Personal Use Only