SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना. कपाटौ ममुद्घाटितौ, तदा सुदर्शनोऽपि जुतं ततो निःमृय व्याधपंजरमुक्तपदीव निजगृहे समायातो | गृहीतश्च तेनाद्वितीयेन परगृहगमने नियमः. श्तश्चैकदा विश्वेऽपि नगरजना इंऽमहोत्सवे समा. गते वनमध्ये गंतुं प्रवृत्ताः, धगयाराश्यपि कपिलायुता सुखासनस्थिता वने चचाल. मार्गे तान्यां १७ पंचांगजपरिवृता तांबूलचर्वणारुणाधरपल्लवा स्तनफलस्तवकान्विता विकसितहास्यकुसुमोत्करा जंगमा कल्पवतीव सुदर्शननार्या मनोरमा दृष्टा. तां रिपुत्रवती दृष्ट्वा साधारणस्त्रीस्वभावतः कपिलयाऽ. भयायै पृष्टं हे सखि कस्येयं भार्या वर्तते ? अजययोदितमियं पंचपुत्रोपेता सुदर्शनश्रेष्टिभार्यास्ति, तदाश्चर्य गतया कपिलया हसित्वोक्तं हे सखि क्वीवस्यापि किं संततिः संगवति ? अभययोक्तं त्वया कथं झातं यत्सुदर्शनः जीवोऽस्ति ? तदा तयाप्यतिस्नेहेन स्वकीयः सर्वोऽपि वृत्तांतस्तस्यै कथि तः, तत् श्रुत्वा हसित्वानययोक्तं हे सखि त्वमीदृशी चतुरापि तेन धूर्तेन वंचिता, नूनं स परस्त्री. संगे एव नपुंसकोऽस्ति, स्वगृहे गृहिण्याः पुरतो नपुंसको नास्त्येव. तत् श्रुत्वा हास्यकोपकलितया कपिलया प्रोक्तं हे नगिनि मम चातुर्य तु भस्मनि हुतमिव निरर्थकं गतं, परं यदि संप्रति वं चे. । सुदर्शनं वंचयेस्तदैवाहं तवापि चातुर्य सत्यं जानामीत्युक्ता सानिमाना राश्यपि तत्कार्यार्थ प्रतिज्ञां For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy