________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृति
दाना- राझा निजराझीः सतीशेखरा मत्वाहताः किं तु तास्वेकापि तत्कार्य कर्तुं न शक्ता जाता, ततो रा.
झा पटहोद्घोषणा कारिता यनगरमध्ये या कापि सती नवेत्तयैतत्कार्यं कृत्वा नगरजनदुःखं दुरीक" तव्यं, परं नगरनारीमध्यात्कापि तत्कार्य कर्तुं समुद्यता नानृत. तदा सुनडया कायोत्सर्ग पारयित्वा १३५ श्व_प्रति कथितं हे मातर्यदि नवदाझा चेत्तदाहमेतत्कार्य विधाय नगरलोकान संकटरहितान कुर्वे.
तत् श्रुत्वा हृदयगतेयॊजारान्निष्कासयंतीव सावदत् हे सतीमन्ये मया तु प्रथमत एव तव सतीत्वं झातं, अधुना लोकानां तद्झापने किमपि प्रयोजनं नास्ति, अतो गृहमध्यस्थितैव तव सतीत्वं पा. लय ? मास्मानपि वीमापात्रं कुरु ? श्रुता च मया पूर्वमपि जैनानां पाखमाः, सुभा तु मौनमाधाय तहचांस्यवगणय्य स्नानं कृत्वा पवित्रवस्त्राणि परिधाय पंचपरमेष्टिध्यानं कुर्वती नृपसमीपे प्राप्ता. राझोक्तं हे भगिनि नगरलोकं संकटविमुक्तं कृत्वा तव सकलसतीशिरोमणित्वं प्रकटीकुरु? ततः सा नृपादिनगरलोकपरिवृता कूपोपकंठमागत्य सूत्रतंतुबच्चालिन्या मिलितलोकोत्कंठया सह कूपाऊलमाचकर्ष. अथ तङालमादाय प्रतोलीपार्श्वे समागत्य तयोक्तं यदि मया मनोवाकायानिरखंमितं शी. लं पालितं भवेत्तर्हि प्रतोलीकपाटा उद्घदंतु, इत्युक्त्वा तया प्रतोलीकपाटौ सिंचितौ तदणमेव चो
For Private and Personal Use Only