________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना घटितौ वं तया प्रतोलीवयकपाटा उद्घाटिताः, गगनांगणणगतागणितदेववं दैर्दुदु निनादपूर्वकं वृत्तिजयजयारावमुच्चरस्तिस्या उपरि पुष्पवृष्टिर्विदिता. ततस्तयोक्तमय चतुर्थप्रतोली कपाटयै या कापि
स्वकीयसतीत्वख्यापनोत्सुका चंपायां भविष्यति सैवोद्घाटयिष्यति. एवं तत्सतीत्वं दृष्ट्वाऽपारप्रमदोल्ल १३६ सितमानसा नृपादयो नगरलोका याश्वर्यमासाद्य तस्याश्चरणौ पूजयामासुः, श्वशुरादयश्च लावनतवदनाः स्वकीयापराधं दमयामासुः, बुधदासोऽपि तद्ददनेडुं निरीक्ष्य समुद्र व हर्ष कल्लोलोड - लितमानसो बव. ततस्तद्दत्तधर्मोपदेशामृतधारा सिक्ता नृपश्वशुरादिनगरलोका गतमिथ्यात्वातपा जैनधर्मानुरागिणो बढवुः, एवं सतीसुभद्रया शीलसलीलतो निजकलंकपंक दुरीकृत्य जिनशासनप्रभावना कृता कियत्कालं गृहस्थावा से श्रावकत्वमाराध्य प्रांते चारित्रं गृहीत्वा सुनद्रा बुहदासौ स्वगतौ ॥ इतिशीलकुल के सुभद्रास ती कथा ||
गाथा - नंदन नमयसुंदरी सा । सुचिरं जीए पालिअं सीलं ॥ गीदडपि काळं । सिहिया विणा विविदा || ८ || व्याख्या - सा नर्मदासुंदरी चिरकालं यावन्नंदतु, यया कृत्रिमं ग्रेथिल्यं कृत्वा विविधा नानाप्रकारा विमंबनाः कदर्थनाः सहिताः, निर्मलं शीलं च पालितं ॥ ८ ॥
For Private and Personal Use Only