________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | वान्, लोकैरपि सतीति कथ्यमाना सा गृहं समायाता, अथ तदादितो स्त्रीचरित्रविषमी नतो देवद.
तो रात्रावपि गतनिद्रो बनव, तं गतनिकं श्रुत्वा राजा निजप्रासादे प्राहरिकं कृतवान्. अथ राज्ञः
पट्टराझी मेंठेनैकेन सह बुब्धासीत, सा तस्य पार्श्व गमनोत्सुका पुनः पुनः शयनादुबाय दाराने शए
समायाति परं तं स्वर्णकारमनिंई झात्वा पश्चाइलति. अथ तत्कारणजिज्ञासुः स्वर्णकारः कपटनिद्रया सुप्तस्तदा राझी तं गाढनिद्रितं विझाय गवाक्षे समागता. तत्र बघहस्तिना च शुमादंडेन साऽधः समुत्तारिता, तत्र मेंठेन सह नोगविलासं विधाय तथैव हस्तिशुंडाप्रयोगेण गवाक्षे समागत्य सा निजालये शयनीये सुप्ता. तद् दृष्ट्वा स्वर्णकारेण चिंतितं यदि राजगृहेऽप्येताहगकार्य नवति तर्हि मम गृहस्य तु का वार्ता ? इति चिंतयतः शांतीनृतचित्तस्य तस्य सुखनिजा समागता. प्रनातेऽपि तमजागृतं ज्ञात्वा राझा निजसेवकेन्यः कथितं यदि स गतनिद्रो भवेत्तदा मम पार्श्वे समानीयः, अथ प्रहरानंतरं गतनिद्रोऽसौ सेवकै राझोऽग्रे नीतः, राझा च तस्य गाढाग्रहेण निडाकारणं पृष्टं, तदा तेनाभयदानमार्गणपूर्वकं सर्वोऽपि निशावृत्तांतो राझोऽये निवेदितः. तत् श्रुत्वा कुपितेन राशादिष्टं गजमेंठसहितेयं राझी वैचारगिरितः पातयित्वा व्यापादनीया. अथ मेंठेन स गजो वैना
For Private and Personal Use Only