________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- रशिखरोपरि समानीतः स्थापितश्च त्रीपदैः, तदा लोकै राजे विज्ञप्तिः कृता स्वामिन शिदितोऽसौ नागज़ो रदणीयः, किं तु राझा तन्न स्वीकृतं, तदा मेंटेन स द्वाभ्यां पदान्यां स्थिरीकृतस्तयापि राज्ञः
कोपो न शशाम. प्रांते चैकपदस्थितं गजं विलोक्य लोकानामप्यत्याग्रहं विज्ञाय गजरदणपूर्वकं श०
राझा राझीमेंठयोर्वधः समादिष्टः, अथ तं गजं गिरिशिखरादुत्तारयितुं कोऽपि समर्थो नानृत, तदा तेन मेंठेनोक्तं हे स्वामिन् चेदावयोरभयदानं मिलेत्तदाहं तं गजं कुशलेनाध नत्तारयामि. राज्ञा तत्स्वीकृतं, तदासौ शनैःशनैः कुशलेन तं गजं गिरितः समुत्तारयामास. ततो राज्ञा तावभयदानपू. र्वकं देशानिष्कासितो. अथ तो ततो निःसृत्य रात्रौ नगरस्यैकस्य समीपे समागत्य बहिरेव कस्मिंश्चिद्देवकुले स्थितौ, श्रांतस्य मेंठस्य निडा समागता. तश्चैकश्चौरो नगरात्प्रणश्य तत्र देवकुले लीनो वेष्टितं च देवकुलमारदकैः, थथ तमसि राझी चौरशरीरं सुम्पर्श विज्ञाय तंप्रति कथयामास भो सुजग चेत्वं मां स्वीकरिष्यसि तदाहं त्वां जीवंतं रदायिष्यामि. चौरेण तत्प्रतिपन्नं, कामवशीकृतहृदयया राज्यापि निजः सर्वो वत्तांतस्तस्मै गदितः. अथ प्रभाते धारदाका मध्ये प्रविश्य तत्र चैकां स्त्रियं पुरुषद्वयं च दृष्ट्वा स्त्रियंप्रत्यपृबन प्रतयोर्दयोर्मध्ये कश्चौरोऽस्ति ? राझ्या मेंठो द.
For Private and Personal Use Only