________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | शितः, ततस्तैर्नृपादेशतो मेंठोऽसौ शूलिकाग्रे निदिप्तो जिनदासश्रावककथनेन च नमस्कार स्मरन्
मृत्वा देवी नृतः, अयैतश्चौरयुता राझी प्रस्थिता, पथि चैका जलपूर्णा नदी समागता, तदा चौरेणो
तं तव वस्त्राऋषणादि मम समर्पय ? यथाहं तत्सर्व परतीरे मुक्त्वा पश्चादागत्य गताधिकनारां त्वा शा
मुत्पाट्य परतटे गहामि. तदा राज्यापि नमीत्र्य तत्सर्व तस्मै समर्पितं. चौरोऽपि तद्ग्रंथिं शिरस्यादाय महाकप्टेन परपार प्राप्तो विचारयति. यन्नदीमूलप्रदेशे नूनं मेघवृष्टितो नद्यां जलमधिकाधिक समायाति. तेनाथ नदीमध्यप्रवेशो ध्रुवं ममाकालमरणायैव नविष्यति. किंच या नृपमेंग्योः प्रत्य पि प्रीतिपरा न जाता, सा मयि प्रीतिन्नाजनं कथं नविष्यतीत्यादि विचिंत्य ग्रंथिमादाय स चलि. तस्तदा राझ्या पूत्कारं कृत्वा रुदितुं प्रारब्धं, तदा पथि गबता चौरेणोक्तं हे जामिनि ! सादापि शाचिनीमीव त्वां नमिकां दृष्ट्वाहं बिजेमीत्युक्त्वा स ततः पलायनं चकार. अथ तटिनीतटस्था सा नमा शीतकंपितदेहाऽनेकविधान विलापांश्चकार. शो देवीनतो मेंठस्तस्याः प्रतिबोधाय मुखन्यस्तमांसखमं शृगालरूपं विधाय तत्र समायातो नदीनीरगतं मीनं च दृष्ट्वा मांसख तटे मुक्त्वा मी. | नं गृहीतुं नयां प्रविष्टः, श्तो मोनं जले कर्दमांतर्विलीनीन्यादृश्यीवृतं, तटस्थं मांसखममपि काकः
For Private and Personal Use Only