________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना समादायोडितः स्वयं च पंके निमग्नो दुःखीबनव. तद् दृष्ट्वा तटस्थराया हसिलोक्तं रे मूर्ख वं दान्यामपि द्रष्ट जातस्तदा शृगालेन मनुष्यजाषया प्रोक्तं रे नमिके यहं तु हान्यां द्रष्टः परं वि. ज्योऽपि ष्टं स्वकीयात्मानं त्वं कथं न शोचसि ? तत् श्रुत्वा विषणा सा यावहिस्मयं प्राप्नोति ताव २२ तेन निजरूपं प्रकटीकृत्य सर्वमुदतं च कथयित्वा बहुतर्जनापूर्वकं तस्यै कथितं. अथ त्वमपि स्वमो ते जिनधर्ममाराधय ? तयापि तत्प्रतिपन्नं, तदा देवेन सोत्पाट्य साध्वीसमीपे मुक्ता, तत्र दी दामादायालोचनापूर्वकं शुष्तपांसि तप्त्वा सा सङ्गतिं प्राप्ता, ततो हे स्वामिन् त्वमपि मिलितसुखाविहायान्यसुखेोमाभिलाषं कुरु यथ जंबूकुमारः कथयति नाहं विद्युन्मालीव मूर्खः, यथा • वैताढ्य श्रेण्यां गगनवलननगरे मेघरथविद्युन्मालिनामानौ हौ जातरावदतां एकदा गुरुणा तान्याविद्यां दत्वा कथितं चांडालपुत्रीं परिणीय वषैकं यावद्ब्रह्मचारित्वेनेयं विद्या सा नया ततस्तौ गुरुमापृच्छ्य वसंतपुरे चांगालपाटके स्थितौ क्रमेण च परिचयन चैकेन चांडालेन निजैका दिपी कन्या परिणायिता, विद्युन्मालिने च दंतुरा कन्या परिणायिता. मेघस्यस्तु ब्रह्मचर्य स्थितस्तां निजोत्तरसाधकां विधाय स्वविद्यां साधयामास विद्युन्माली तु तस्यां दंतुराया
For Private and Personal Use Only