________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रति
दाना. | मपि चांमाव्यामासक्तः सन् विषयत्नोगपरो जातः, वर्षानंतरं च सा सगर्ना बच्व. मेघरथेन स्ववाने
कथितं हे व्रातः संप्रत्यावां स्वगृहे गबावः, विद्युन्मालिनोक्तं हे भ्रातर्मया तु विद्या न साधिता, किं चेयं मे भार्यापि सगर्नास्ति. ततस्तां विहाय मया तत्र नागम्यते. अथाधुना द्वितीयवर्षेऽहं ध्रुवं विद्यां साधयिष्यामि, ततो त्वयाय वर्षानंतरं मम ग्रहणायात्र समागंतव्यं. ततो मेघरथः स्वगृहे गतः, कथिता च कुटुंबिनां विगुन्मालिकथा. अय द्वितीयवर्षानंतरं मेघरथेनागत्य विद्युन्माली गृहागमनकृते बहुधा प्रतियोधितस्तथापि तस्यामेव विषयासक्तः सन् स न समायानः, एवं तृतीयवर्षे वि स न समागतः, कथितं च तेजाहं त्वत्रैव चांमालकुले स्थास्यामि. अथ मेघरयो राज्यं प्रतिपाल्य प्रां. ते निजपुत्राय च राज्यं दत्वा स्वयं दीदामादाय स्वर्गे गतः, विद्युन्माली तु तत्रानेकविधां चांमा लीकृतविम्वनां सहमानः प्रांते पुानतो नरके गतः. ततो हे कामिनि अहं विद्युन्मालिसदृशो नास्मि. ॥ अथ कनकसेनोवाच हे स्वामिन् त्वं शंखवादकवत्पश्चात्तापं प्रयास्यसि. यटा शालिग्रामे कश्चिदेकः कृषीवलः सदैव रात्रौ क्षेत्रे मालकोपरिस्थितः शंखं वादयति. तब्दतश्च हरिणशूकरादि श्वापदा दूरं पलायंते. अथैकदा कतिचिचौरा धेनुममूहं कुतोऽपि चोरयित्वा रात्रौ तदध्वना वति, |
For Private and Personal Use Only