________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ते च तत्र शंखध्वनि श्रुत्वा पश्चादारदकानागतान मन्यमाना गोगणं तत्रैव मुक्त्वा पलायिताः, प्र. पनि नाते तेन कृषीवलेन निःस्वामिकं गोवृंदं निजक्षेत्रपार्श्वे चरद् दृष्टं. तेन चिंतितं नूनं मे शंखनादं
श्रुत्वा जीताश्चौरा गोसमूहमिममत्रैव त्यक्त्वा पलायिताः, ततोऽसौ तं गोसमूहं नगरमध्ये समानीय शा लोकेन्यः कथयामास यद्देवेन मह्यमयं गोसमूहो दत्तः, अय द्वितीयवर्षेपि तथैव तस्करा गोसम
हयुतास्तत्र समागताः, श्रुत्वा च शंखशब्दं शंकितास्तवं खशब्दानुसारेण ते तत्रागता दृष्ट्वा च तं कृषीवलं क्रोधेन ते यष्ट्यादिनिस्तं ताडयामासुस्ततस्तस्य क्षेत्रमुन्मूख्य तत्पशूनपि गृहीत्वा ते पलायितास्ततोऽसौ दुःखी जातस्तो हे स्वामिन् त्वमपि बहुलोभं मा कुरु ? जंबूकुमारेणोक्तं हे कामि नि नाहं वानरतुल्यो यथा विंध्याचलाव्यां कश्चिदेको वानरो बहुवानरीयुतः सुखेन निजकालं गमयति, क्रमेण स वृछो जातः, त एकेन तरुणवानरेण तत्रागत्य तं वृद्धं यूयानिष्कास्य तानिनिरीभिः कीमितुमारब्धं. अय खिन्नोऽसौ वृध्वानरस्तृषातुरस्ततः पलाय्य गिरिकंदरायां गतस्तत्र दरबिलारसैभृतका गर्तासीत. तेन मूर्खवानरेण जलधिया तस्मिन्निजमुखं दिप्तं संलमं च शिलार| से, मुख निष्कासयितुं तेन तत्र निजहस्तपादाः दिप्तास्तेऽपि तत्र संलमाः, एवं स बुलुदितस्तृषि !
For Private and Personal Use Only