________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | तस्तत्रैव मृतः, ततोऽहं स व मूर्यो नास्मि. अथ नभःसेनयोक्तं स्वामिन् वृष्स्त्रीवत्त्वमतिलोनं मा
कुरु ? यथैकस्मिन् ग्रामे सिछिबुट्याख्ये द्वे वृक्षस्त्रियावनृतां, तयोः परस्परं महती स्पर्धा वनव, ए.
कदा बुट्या तत्रस्थो भऽकनामा यदः समाराधितस्तेन तुष्टेन कथितं त्वयैकैको दीनारः सर्वदा मम शन
पादाग्राद्गृहणीयस्ततोऽतिहृष्टया तया सदैव तथा कर्तुमारब्धं. क्रमेण तां धनाढयां वीदय सिध्या पृष्टं हे गिनि त्वयैतावती ऋधिः कुतः प्राप्ता ? तया सरलतया स वृत्तांतस्तस्यै कथितः, तत श्रुत्वा त. यापि स्पर्डया स यदः समाराधितस्तदा तुष्टेन यक्षेण तस्यै अवि नित्यमेकैकदीनारं दातुं समारब्धं. ततः पुनः सिध्या यदमाराध्य तस्मात्ततो द्विगुणमधिगतं. अथ बुट्या यदमाराध्य सिध्ध्युपरिवेषं विधाय निजैकादिविनाशो मार्गितः, सिध्यापि ततो द्विगुणं यदान्मार्गयित्वा स्वनयनयं विनाशितं. अतो हे स्वामिन् त्वं बहुलोनं मा कुरु ? जंबकुमारेणोक्तं जात्याश्ववदहं तु मार्गे एव गमिष्यामि. जन्मार्गे नैव गमिष्यामि. यथा वसंतपुरपत्तने जितशत्रुराजास्ति, तत्र जिनदासाख्यः श्रावको राजमान्यो वसति. अथैकदा राजा जात्याश्वमेकं द्रव्यादिवृद्धिकरं विझाय द्रव्येण गृहीतवान् , पोषणार्थ स जिनदासाय समर्पितः, यथ स श्रेष्टी सर्वदा तस्याश्वस्य पानीयपानार्थ सरसि गबति. पथि
For Private and Personal Use Only