________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दानाः च जिनप्रासादं प्रदक्षिणीकृत्य वीतरागं च प्रणम्य गृहे समायाति. अथ तस्य राज्ञः शत्रुचिस्तदश्वा
पहरणकृते विचारः कृतस्तदैकेन प्रधानेन कथितमहमश्वमपहृत्यानयिष्यामीत्युक्त्वा स वसंतपुरे स.
मागत्य कपटश्रावकी नृय जिनालये च समागत्यानेकविधां जिनपूजां चकार. तं दृष्ट्वा श्रेष्टिना पृष्टं श६
जो श्रावकोत्तम (वं कुतः समागतोऽसि ? श्रावकेणोक्तमहं संसारविरक्तो भावसाधुस्तीर्थयात्रां कुर्वन्नत्र नगरे जिनालयपूजार्थ समागतोऽस्मि. तत् श्रुत्वा हृष्टः श्रेष्टी तं निजसाधर्मिणं विझायादरेण निजगृहे समानयत् , भोजनादिभिश्च तस्य सत्कारं कृतवान् , ततः श्रेष्टिना कथितमद्य त्वया मम गृहे एव रात्रिवासो विधेयस्तदा तेन कपटश्रावकेण महताग्रहेण तत्प्रतिपन्नं. ज्ञः श्रेष्टी तस्मिन्नेव दिने कम्मैचिदनिवार्यप्रयोजनाय निकटस्थामांतरे गतः, अथ रात्रौ स धूर्तस्तमश्वं गृहीत्वारुह्य च तदुपरि प्रबन्नं प्रस्थितः, परमश्वस्तु नित्याच्यासतः सरसि समागत्य पश्चादलित्वा जिनालयं च प्रद क्षिणीकृत्य पुनर्जिनदासगृहे समायातः, धूर्तेन तस्य कशादिप्रहौर्सहुताडितस्तथापि सोऽग्रे न चचा. ल. ततोऽसौ धूर्तः खिन्नः सन्प्रजातादगिश्वं तत्रैव मुक्त्वा पलायितः, प्रचाते समागतश्रेष्टी निजा. श्वं कशाप्रहारांकितशरीरं विधुरं च विझाय धूर्तस्य तस्य दौर्जन्यं हृदि ध्यायंस्तदादितः सावधानो
For Private and Personal Use Only