________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | वव. ततो हे कामिनि अहमपि सोऽश्व श्व सन्मार्गगाम्यस्मि. ॥ अय कनकश्रीरुवाच हे स्वामिन् ।
भवतः कुलपुत्रवत्कदाग्रहो लमोऽस्ति. यथैकस्मिन् ग्रामे कश्चिदेको महामूर्खः कुलपुत्रो वसति, तस्मै
तन्मात्रैकदा शिक्षितं हे वत्स त्वं चापल्यं मुंच ? किमपि कार्य गृहीत्वा नैव त्यक्तव्यं. तेनापि त. ২০ত
दंगीकृतं. अथैकदा स चतुष्पथे गतोऽनृत्, तत्र बहवो नगरलोका निजनिजकार्यकृते गमनागमनं कुवैति. इतः कस्यैकस्यापि रजकस्य रासभः प्रणष्टस्तदा दूरादेव रजकेण लोकानुद्दीश्य पृत्कृतं यदेषो मे रासभो गृहितव्यः, तत् श्रुत्वा तेन कुलपुत्रेण धावमानस्य तस्य लांगूलं हस्ताभ्यां गृहीतं, रासभेन बहवः पादप्रहारास्तस्मै दत्ताः, परं मातृवचनं स्मरमाणेन तेन तन्न मुक्तं, लोकैहुधा नि वास्तिोऽपि स तत्कार्यान्न विरराम. अथ रासनपादप्रहारतस्तस्य तु दशनविहीन जातं, मस्तकाद. वि रुधिरं निस्सृतं, प्रांते पतितोऽसौ गृहमागतो दुःखी बच्व. ततो हे स्वामिन् त्वमपि कदाग्रहं मा कुरु ? अथ जंबूकुमारेणोक्तं हे कामिनि सोल्लकब्राह्मणवदहं स्वार्थे प्रथिलो नास्मि. यथा वसंतपुरे सोमदत्तविप्रपुत्रः सोल्लकनामा जन्मदरिद्री बव. तस्मिन्नेव नगरे कामपताकाभिधैका वेश्या यो | वनरूपलावण्यापेता वसति. तया सहानेकवनिकपुत्राः स्पर्मयाधिकाधिकधनदानपूर्वकं विलासान
For Private and Personal Use Only