________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | कुर्वेति यथैकदा कामपीमितस्य सोल्लकस्यापि तया सह विलासकरणानिलाषो जातस्ततोऽसौ निदागतधान्यमादाय तस्याः पार्श्वे समागत्य तथान्यदानपूर्वकं विलासार्थं याचनामकरोत. तयोक्तं त्वं मम गृहकर्म कुरु ? ततः कदाचिदहं तवाभिलाषं पूरयिष्यामि तदप्यसौ प्रतिपद्य नित्यं तस्या २०० गृहे पानीयं समानयति, धान्यानि दलयति शय्यां च सम्यक्करोति, विष्टाजनानि च मार्जयति. एवं गृहकर्म कुर्वता तेन कतिचिद्दिवसानंतरं तस्यै भोगप्रार्थना कृता, तदा तया स निजसेवकैः कु.
त्या गृहाहिर्निष्कासितो निजकार्यादपि ष्टीय दुःखी बनव. ततो हे कामिनिस प्वाइं मूर्खो नास्मि पथ सप्तमी कनकवती जजल्प हे स्वामिन् मासाहसपदिवत्त्वं साहसं मा कुरु ? यया कि पक्षी वन निकुंजे सुप्तस्य व्याघ्रस्य दशनस्थानि मांसखंमानि नदयति, उड्डीयोड्डीय च वृोपर्युपविश्य 'मासाहसेति पुनः पुनर्जल्पति तथा हे स्वामिन् त्वमपि केवलं मुखेनैव वि षयसुखतिरस्कारं करोषि मनसि तु तेऽधिकाधिक सुखवांना ज्ञायते. पथ जंबूकुमारेणोक्तं हे का afa aai aai शृणु ? वसंतपुरे जितारिनामराजा, सोमदत्ताभिश्च पुरोहितः, तस्य पुरोहि तस्य पर्वमिवनमस्कार मित्रनित्य मित्रानिधा यथा नामास्तथागुणास्त्रयः सुहृदोऽनवन पथैकदा तस्मै
For Private and Personal Use Only