________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | सोमदत्ताय राजा कुपितस्तदा स सहायार्थ नित्यमित्रपार्श्वे समागतः, परं नृपजीतेन तेन तस्य सः वृत्ति
हायो न दत्तः, पर्वमित्रेणापि तथैव कृतं. अथासौ विषमः सन् प्रणाममित्रपार्वे गबन पथि चिंत
यितुं लमो यदस्य प्रणाम मित्रस्य मया कदापि किंचिदपि नोपकृतं. ततोऽस्मिन् जयंकरसंकटे स क২০U
थं मम सहायं दास्यति ? परं स सज्जनोऽस्ति इति शंकाकुलमानसः स तत्पार्श्वे गतः, कथितश्च तेन स्वकीयो वृत्तांतस्तदा तेन मित्रेण तस्मै अत्यादरपूर्वकं कथितं नो मित्र त्वं जयं मा कुरु ? ३ त्युक्त्वा स शस्त्रयुतस्तेन सह चलितो मुक्तवांश्च तं तस्येप्सितस्थाने. अत्रोपनयस्त्विछ-नित्यमि बतुल्यं शरीरं. पर्वमित्रसमाश्च कुटुंबिनः, प्रणाममित्रसमश्च धर्मः, यमराजतुल्यश्च राजा, ततो यम नृपे कुपिते सति प्राणिनां केवलं धर्म एव सहायो भवति, न तु शरीरबांधवादय इति भावार्थः अथाष्टमी जयश्रीरुवाच हे स्वामिन् त्वमपि नागश्रीवदस्मान कल्पितकथया मोहयसि, यथा रमणीयपुरे कयाप्रियो नामा राजा नित्यं लोकेन्यः कथाः शृणोति, कथाश्रवणाय तेन सर्वपौराणां वा. रकाः कृताः, एकदा नागशर्मणो द्विजस्य वारकः समागतः, परं स मुर्खत्वात्कथां कथयितुं समर्थो | नोऽनृत्. तेन स चिंतया विषणो वनुव. तं चिंतातुरं दृष्ट्वा तस्य पुत्र्या नागश्रिया तत्कारणं पृष्टं,
For Private and Personal Use Only