________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना तेनोक्तमहं राजाग्रे कथाकथनेऽशक्तोऽस्मि. तयोक्तमहं राजाग्रे गत्वा कथां कथयिष्यामीत्युक्त्वा सा । नन नृपाग्रे गता. राझोक्तं हे पुत्रि त्वं कथां कथय ? तयोक्तं स्वामिनस्मिन्नगरेऽग्निशर्मानिधो दिजस्तस्य
भार्या सोमश्रीः, पुत्री चाहं नागश्रीः, पित्रा निकटग्रामस्थेन केन मातृपितृरहितेन विजपुत्रेण सह श्ए०
मम संबंधो मेलितः. अयैकदा मे पितरौ मामेकाकिनी गृहे मुक्त्वा ग्रामांतरं गतौ. शो मे नर्ता समायातो मया तस्मै भोजनं दत्वा रात्रौ शय्या सम्यकृत्वा दत्ता. ततोऽसौ तत्र सुप्तः, गृहमध्ये हितीयशय्याऽजावत्वेनाहं मौ सुप्ता, परं गृहमध्ये सर्पजीतितो भीताहं तेन सार्ध शय्यैकदेशे सु. ता. तो चर्ता जागृतो मदंगस्पर्शेन च तस्य कामः संदीप्तः, किं तु कुमारित्वेन विषयसेवनमयुः तं विझायाहं ममांगोपांगानि वस्त्रैराबाद्य संगोप्य च स्थिता. अथ विषयरोधेन दाघज्वरोत्पत्तितः स तत्र मृतः, तदा मया लोकभीत्या गृहे एव गती खनित्वा तस्य च खंडखमं कृत्वा तदंतर्निदिप्तः, नपरि च मृत्तिकां क्षिप्त्वा मिर्विलिप्ता, प्रभाते पितरौ गृहे समागतो, परं केनापि सा वार्ता न झा तेति कथयित्वा नागश्रीर्मोनमुपागता. राझोक्तं हे कुमारि किमेषा वार्ता सत्या वा असत्या ? तयो क्तं सर्वदा लोककथिता वार्ताः सर्वा अपि यदि सत्याः स्युम्तर्हि मयोक्तेयमपि वार्ता नवता मत्यैव
For Private and Personal Use Only