________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | ज्ञातव्या एवं यथा नागश्रिया राजा विस्मयितस्तथा त्वमपि हे स्वामिन्नस्मान् विप्रतारयसि जंबूः लतांगबदहूं विषयलोलुप नास्मि. यथा वसंतपुरे शतायुधनामा नृपस्तस्य ललिताख्या राशी दुःशीला वर्त्तते यथैकदा गवादस्थया तया समुद्रानिधव्यवहारिपुत्रो मनो५१ दररूपो ललितांगाभिधः पथि व्रजन् दृष्टस्तं दृष्ट्वा सा मोहिता, ललितांगोऽपि तां दृष्ट्वा कामातुरो व थैकदा कौमुदीमहोत्सवे राजा नगराद्रदिर्वने गतस्तमवसरं प्राप्य राज्ञ्या सललितां गोनयनमिषेण निजावासे समानीतः इतस्तत्र राजानमायांतं श्रुत्वा तया स गृहपश्चा
स्थितायां विष्टकूपिकायां दिप्तः, तत्रस्थोऽसौ नरकादप्यधिकं दुःखमनुज्जवति; दयया च राज्ञी तari दिपति, तद्दिष्टपरिपतितमन्नं कुधातुरोऽसौ नदयति, दशमासानंतरमतीव मेघदृष्टितो जलप्रवा देण प्रेर्यमाणः समूर्तितो बहिर्निस्ससार क्रमेण सचेतनीय गृहे समागतः पथैकदा पुनरपि प नौ गवादस्थया राझ्याहृतस्तत्र गंतुमुत्सुकोऽभवत्। ततो हे स्त्रियः कथयध्वं यूयं यदसौ. ल. लितांगो मूर्खो वा चतुरः ? तदा ताभिरष्टाजिरप्युक्तं हे स्वामिन स ललितांगो महामूर्खो ज्ञेयः, जंब्रूकुमारेणोक्तं तर्हि दृष्टांतस्यास्योपनयं शृणुत ? ललितांगतुयोऽत्र संसारिजीवः, राझ्या सद क्षणैक
For Private and Personal Use Only