________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- सुखसदृशं विषयसुखं, नृपनिभं मरणं, विष्टाकूपतुल्यो गर्नावासः, थाहारतुल्यो मातृनदिताहारस्वा
दः, दशमासानंतरं बहिनिस्सरणतुल्यं ग गारतो योनिद्वारेण जन्म, पुना राशीसमीपगमनतुल्यं पुनरपि गर्नावासे पतनं. इति श्रुत्वा तासामष्टानामपि वैराग्यं समुत्पन्न, ततः प्रजाते जंबूकुमारेण सर्वपरिवारयुतेन श्रीसुधर्मस्वामिपार्श्वे दीदा गृहीता, प्रनवोऽपि समागत्य चारित्रं गृहीत्वा जंबूस्वा मिशिष्योऽत. क्रमेण श्रीसुधर्मास्वामी जंबूस्वामिनं निजपट्टे स्थापयित्वा केवलझानमासाद्य मोक्षे गतः, ततो जंबूस्वाम्यपि निजपट्टे प्रनवस्वामिनं संस्थाप्य मोक्षे गतः, स जंबूस्वामी च चरमकेवली ज्ञेयः ।। इति श्रीतपःकुलके जंबूस्वामिकथा ।
गाथा-जिणकप्पियपरिहास्थि । पडिमापमिवन्नलंदयाश्णं ॥ सोऊण तवसरुवं । को अन्नो वह तवगवं ॥ १७ ॥ व्याख्या-जिनकल्पी साधुः, परिहारविशुछिचारित्रवान साधुः, हादशसाधु. प्रतिमाप्रतिपन्नः साधुः, लंदनानिग्रहतपोवान साधुश्व, एतेषां तपःस्वरूपं श्रुत्वा कोऽन्यस्तपोगर्व करोति ? पूर्वोक्तानां चतुर्णामपि महातपस्विनां तपोविधिः प्रवचनसारोबारादिग्रंथतोऽवसेया. ।। १७ ॥ ___ गाथा-मासमासखवन । बलानदो स्वपि हु विरत्तो । सो जयन रमवासी । पडियोहिय
For Private and Personal Use Only