________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श५३
दाना- | सापयसहस्सो ॥ १७ ॥ व्याख्या-मासदपणा:मासदपणादितपःकारक एवं विधः श्रीवलनदर्षी रू| पवानपि विरक्तः सन्नरण्यवासीनृतः प्रतिबोधितश्वापदसहस्रो जयतु. बलभार्षिकथा पूर्व श्रीनेमिः नाथाधिकारे कथितास्ति ॥
गाथा-घरहरियधरं फलहलीय-समयं चलियकुलसेलं ॥ जमकासी जयं विहणु । संघकए तं तवस्स फलं ॥ १५ ॥ व्याख्या-थरहरिता कंपाविता धरा यत्र. तथा मलहलिताः दोभि. ताः समुद्रा यत्र, तथा चालितानि कुलशैलानि यत्र, एवंविधं जगत् विष्णुकुमारेण श्रीसंघकृते य. स्कृतं तदपि तपस एव फलं ज्ञेयं. ॥ १५ ॥ श्रीविष्णुकुमारकथा चेबं–एकदोज्जयिन्यां नगर्या श्रीमुनिसुव्रतस्वामिशिष्याः श्रीसुवृत्तसूरयः समागतास्तदा धर्मदत्तनृपप्रमुखाः सर्वेऽपि लोकास्तं वैदि. तुं तत्रायाताः, अय तत्र राझो नमुचिनामा प्रधानो मिथ्यात्वी वर्तते. तेन गुरुणा सह धर्मवाद समारब्धस्तदैकेन सूरिशिष्येण धर्मपदं स्थापयित्वा सर्वलोकसमदं नमुचिर्जितस्ततोऽसौ कोपेन खजमादाय रात्रौ गुरूणां मारणाय समागतस्तदा स देवैः स्तंभितः, प्रभाते राझ नपरोधतः स सूरीन दामयित्वा मुक्तो वन्व. अथ नगरलोकैर्धिकृतोऽसौ राझा देशाबहिर्निष्कासितस्ततोऽसौ हस्ति
For Private and Personal Use Only