________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- नापुरे समागत्य पद्मोत्तरराज्ञः सेवको जातः, तस्य पद्मोत्तरराज्ञो विष्णुकुमारमहापद्माख्यो दौ पु. नत्रावास्तां, तयोर्माता परमजैनधर्मानुरागिणी एकदा जिनस्ययात्रामहोत्सवं चकार, तस्या ईर्ष्यात
एकया मिथ्याविन्या सपत्न्या ब्रह्मरथमहोत्सवः कृतः, जिनमतानुरागिण्या राज्योक्तं मम रयोऽग्रे याशा
स्यति मिथ्यात्विन्या चोक्तं मे रथोऽग्रे गमिष्यति. तयोर्विवादं विज्ञाय राझा ते हे थपि तत्कार्यतो निवारिते. अय महापद्मो निजमातृःख विज्ञाय परदेशे गतस्तत्र च चक्ररत्नोत्पत्त्यनंतरं तेन षट्वं डानि साधितानि, क्रमेण चक्रवर्तिनः सकलसमृघ्युिक्तोऽसौ हस्तिनागपुरे समायरातः, ख्यातश्च स नवमश्चक्रवर्ती. पद्मोत्तरराझा तस्मै राज्यं दत्वा निजपुत्र विषाणुकुमारेण सह श्रीसुव्रताचार्यसमीपे दो. दा गृहीता, अनुक्रमेण षट्सहस्रवर्षानंतरं विचित्रतपोविधानतो विष्णुकुमारमुने क्रियाद्यनेकलब्धिः समुत्पन्ना. अथात हस्तिनागपुरे नमुचिमंत्रिणा विनयादिगुणेन चक्रवर्ती वशीकृतः, संतुष्टेन चक्रि णोक्तं त्वं वरं मार्गय ? नमुचिनोक्तं कदाचिदवसरेऽहं वरं मार्गयिष्यामि. अथैकदा श्रीसुव्रतसुरयो हस्तिनागपुरे समागत्य चक्रिण थाग्रहेण चतुर्मासं स्थिताः, विष्णुकुमारमुनिश्च मेरुपर्वतोपरि चतु. | मसिं स्थितः, अथ तान सुव्रतसूरीस्तत्र चतुर्मासं स्थितान झात्वा नमुचिना पूर्ववैरं संस्मृतं, ततोऽसौ
For Private and Personal Use Only