SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | चक्रिपार्श्वे समागत्य निजपूर्ववरदानमार्गणपूर्वकं कथयामास हे स्वामिन् मह्य सप्तदिनं राज्यं सम- । वृत्ति र्पय ? राजा तं राज्यं समर्प्य निजांतःपुरे तस्थौ. अथ नमुचिः सर्वदर्शनिनः समाहूय कथयामास यूयं सर्वेऽपि मम वंदनं कुरुत ? जीतैः सर्वैरप्यन्यदर्शनिभिस्तस्मै वंदनं कृतं, ततोऽनेन सुव्रतसूरयोश्एप ऽपि तत्कार्यकरणाय समाहूताः, सूरिभिरुक्तं वयं मुनयः केषामपि गृहस्थानां प्रणामं न कुर्महे. तदा मंत्रिणोक्तं तर्हि मम वृमि पुतं त्यजत ? सूरिभिरथ स नमुचिरुपलक्षितः. नमुचेरनयतः संघोऽपि सकलो दूनः, अथ सक्रोधैर्गुरुभिरुक्तमस्ति स कोऽपि य एनं शिदां ददाति. तदैकेन शिष्येणोक्तं स्वामिन् विषणुकुमारमत्राहयत ? अय संघाझयैकः शिष्यो मेरुपर्वते श्रीविषाणुकुमारसमीपे गत्वा तस्मै सकलं वृत्तांतं निवेदयामास. तत् श्रुत्वा कोपातुरो विष्णुकुमारमुनिस्तेन निजगुरुवात्रा सह ह स्तिनागपुरे राजस नायां समागतस्तं दृष्ट्वा नमुचिं विना सर्वेऽपि समुदाय वंदयामासुः, अय विपणुकुमारमुनिना नमुचिमुद्दिश्योक्तं त्वं साधूनामुपद्रवं मा कुरु ? तथापि तेन न मानितं. ततो वि. षाणुकुमारेणोक्तं तर्हि त्वं मम पादस्थानं देहि ? ततस्तेन पादत्रयाणां स्थानं दत्तं. अय विष्णुकुमा रमुनिना वैक्रियलब्ध्या स्वकीयं लदयोजनप्रमाणं शरीरं विहितं. पूर्वपश्चिमसमुऽयोश्च निजपादयं । For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy