________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शए६
दाना मुक्तं. तृतीयवारं च चरणमुत्पाट्य नमुचिशिरमि मुक्तं, तेन स मृ वा रसातले प्राप्तस्तथापि मुनिको पनि पो नोपशमते. अथ सौधर्मेण तत्रागत्योपशमयुक्तवचनैः क्रमेण मुनि शांतिं नीतः, ततो विषा
कुमारमुनिर्निजमूलरूपं विधाय गुरुपाचे समागत्यालोचनां जग्राह. प्रांतेऽनशनं विधाय स मोक्षे ग. तः ॥ इति तपःकुलके श्रीविष्णुकुमारमुनिकथा । ___गाथा-किं बहुणा जाणिएणं । जं कस्सवि किवि सुहयंवि ॥ दीस तिहुषणमप्ने । तब तवो कारणं चेव ।। २० ।। व्याख्या-बहु कथनेन किं ? यत यस्य कस्यापि कयमपि यत् किंचिद. वि त्रिवनमध्ये सुखं दृश्यते तत्र तप एव कारणं ज्ञेयं ॥२०॥
॥ इति श्रीतपःकुलकं समाप्तं ।।
॥ अथ श्रीनावकुलकं प्रारभ्यते ।। अथ भावेन विनैषां दानादीनां माहात्म्यं नास्ति, ततो जाव एव प्रवरः, तत्र मंगलाचरणाय प्रथमं श्रीपार्श्वनाथस्तुतिमाह
For Private and Personal Use Only