SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना| गाया-कमासुरेण रश्यमि । जीसणे पलयतुबजलबोले ॥ भावेण केवलला : विवापनि हिन जयन पासजिणो ॥ १ ॥ व्याख्या-कमनाम्ना मेघमालिना वनवासिदेवेन रचिते कृते चीपणे रौजे प्रलयकालतुट्ये जलबोले पानीयपूरे सति भावनायां नावितायां सत्यां यः केवल दमीप्रति विवाहितः परिणीतवान एवं विधः स श्रीपार्श्वजिनो जयतु. ॥ १॥ सा कथा चेवं-जंबू दीपे भरतक्षेत्रे पोतनपुरे नगरेऽरविंदाधिो राजा, तस्य विश्वऋतिनामा पुरोहितो बत्व. तस्यानुहरीनामार्या, तस्याः कुदिसमुद्भवौ कमठमतिनामानौ दो पुत्रावतां. कमठस्य वरुणानिधा भार्या स्ति. मरुतेश्च वसुंधराभिधाना जार्या वर्तते. अय विश्वनतिपुरोहितो जिनधर्ममाराध्य प्रांतेऽनशनं च विधाय सौधर्मदेवलोके देवो जातस्ततः कमठमाती दावपि त्रातरौ पुरोहितपदं पा लयामासतुः. अथैकदा तत्र श्रीमुनिचंद्रसूरयः समागतास्तस्य धर्मोपदेशं श्रुत्वा मरु तिर्वैराग्यं प्राप्य विषयव्यालान्महानर्थकारकान्मत्वा तेन्यो विमुखो जातः, अथ तस्य नार्या वसुंधरा चापल्येन कं. दावि ततापोपशमनाय स्त्रीलंपटेन कमठेन सहाना वारं सेवितुं लमा, क्रमेण कमठणार्यया वरु या तदनर्थ विज्ञाय तवृत्तांतो मरुतये निवेदितः, प्रबन्नस्थितेन मरुवृतिनापि तत्प्रत्यदं दृष्टं. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy