________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना| गाया-कमासुरेण रश्यमि । जीसणे पलयतुबजलबोले ॥ भावेण केवलला : विवापनि हिन जयन पासजिणो ॥ १ ॥ व्याख्या-कमनाम्ना मेघमालिना वनवासिदेवेन रचिते कृते
चीपणे रौजे प्रलयकालतुट्ये जलबोले पानीयपूरे सति भावनायां नावितायां सत्यां यः केवल दमीप्रति विवाहितः परिणीतवान एवं विधः स श्रीपार्श्वजिनो जयतु. ॥ १॥ सा कथा चेवं-जंबू दीपे भरतक्षेत्रे पोतनपुरे नगरेऽरविंदाधिो राजा, तस्य विश्वऋतिनामा पुरोहितो बत्व. तस्यानुहरीनामार्या, तस्याः कुदिसमुद्भवौ कमठमतिनामानौ दो पुत्रावतां. कमठस्य वरुणानिधा भार्या स्ति. मरुतेश्च वसुंधराभिधाना जार्या वर्तते. अय विश्वनतिपुरोहितो जिनधर्ममाराध्य प्रांतेऽनशनं च विधाय सौधर्मदेवलोके देवो जातस्ततः कमठमाती दावपि त्रातरौ पुरोहितपदं पा लयामासतुः. अथैकदा तत्र श्रीमुनिचंद्रसूरयः समागतास्तस्य धर्मोपदेशं श्रुत्वा मरु तिर्वैराग्यं प्राप्य विषयव्यालान्महानर्थकारकान्मत्वा तेन्यो विमुखो जातः, अथ तस्य नार्या वसुंधरा चापल्येन कं. दावि ततापोपशमनाय स्त्रीलंपटेन कमठेन सहाना वारं सेवितुं लमा, क्रमेण कमठणार्यया वरु या तदनर्थ विज्ञाय तवृत्तांतो मरुतये निवेदितः, प्रबन्नस्थितेन मरुवृतिनापि तत्प्रत्यदं दृष्टं.
For Private and Personal Use Only