SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना - ततोऽसौ कोपेन व्याकुलीतो निजज्रातरं कमतं तदकार्यकरणे निवारयामास, परं खंपटेन तेन न मानितं, तदा मरुतिना तद्वृत्तांतोऽरविंदराज्ञे निवेदितस्ततो राजा कमठं गृहीत्वा तस्य शिरोमुंडनमुख कज्जलाले पलंग कारोहणादिविमंत्रनां विधाय तं निजदेशान्निष्कासयामास मनस्यतीवदनोसौ प्रातरि कोपं वहन् सन् शिवाख्यतापसपार्श्वे तापसीं दीक्षां जग्राह प्रथैकदा मरुतिना विट ष्टं नृनं मया जात्रा सहाऽयुक्तं कृतं ततोऽधुना तस्य समीपे गत्वाहं तस्मै कामयामीति विचार्य राज्ञा निवारितोऽपि स वने कमठपार्श्वे गत्वा कथयति हे प्रातः केवलं स्त्रीकृते मया त्वया सहाऽशोजनं यत्कृतं तन्ममापराधं क्षमस्व ? एवं तस्यामृतमधुराण्यपि वचनानि श्रुत्वा फणीच कोपाटोप कलितः कमठो विषानखज्वालानिजानि वचांसि बनाए. रे दुराचारिन रे कुलांगारक त्वमितो दूरीजव ? नि. जमुखं त्वं मा दर्शय ? एवं तिरस्कृतो मरुतिस्ततो निःसृत्य मनस्यतीव खिन्नो दुर्ध्यानेन मृत्वा विं ध्याचले हस्ती जातः, तं वृत्तांतं श्रुत्वाऽरविंदो नृपो वैराग्यमासाद्य दोदां गृहीतवान् क्रमेण निर्मलं चारित्रं पालयतस्तस्यावधिज्ञानं समुहतं. पथ कमवनार्या वरुणा मृत्वा तत्रैव विंध्याचले हस्तिनी जाता, तया सह विविध क्रीमां कुर्वन् स गजो निजकालं गमयति. व्यथैकः सागरदत्तनामा सार्थ For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy