SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | वाहोऽरविंदमुनियुतः संघसहितोऽष्टापदयात्रायै प्रयाणमकरोत्. क्रमेण स संघः प्रयाणं कुर्वन विंध्या न चलाठव्यामेकस्य सरसस्तीरे समुत्तीर्णस्तदेषो हस्ती हस्तिनीयुतस्तत्र जलपानार्थ समायातस्तं दृष्ट | वा संघलोका नीताः पलायितुं लमाः, अरविंदमुनिस्तु तत्रैव कायोत्सर्गध्याने स्थितस्तस्य प्रभावतशए श्च स गजः शांतो जातः, ततो मुनिना ज्ञानेन तमुपलक्ष्योक्तं हे मरुन्ते कि त्वं मामरविंदं नो. पलदासीत्युक्त्वा मुनिना सर्वोऽपि पूर्वभववृत्तांतस्तस्मै कथितस्तत श्रुत्वा हस्तिनीयुतस्य हस्तिनो जा तिस्मरणशानं समुत्पन्नं, ततस्तान्यां देशविरतिर्गृहीता. अथ कमठतापसः क्रोधाध्मातात्मार्तध्यानतः कालांतरे मृत्वा विंध्याचलाटव्यां सो जातस्तत्र मरु नतिजीवं हस्तिनं दृष्ट्वा तस्य पूर्व वैरमुलसितं, तेन दंशितो हस्ती विधिनानशनं विधाय कालं कृत्वा सहस्रारदेवलोके मप्तसागरोपमायुर्देवः समुत्पन्नः । इति तृतीयो भवः । सा हस्तिन्यपि प्रांतेऽनशनं विधाय द्वितीयदेवलोके देवांगना जाता श्तोऽसौ सर्पस्तत्र बहुजीवघातं विधाय मृत्वा पंचमे नरके गतः । अथ पूर्वमहाविदेहे सुकबविजये वैताब्यपर्वते तिलकापुर्या विद्युतिर्नामा विद्याधरनृपो राज्यं करोति, तस्य तिलकावत्यनिधाना सझी वर्तते. अथ स गजजीवो देवलोकाच्च्युत्वा तस्या राज्याः कुदौ किरणवेगेत्यजिधानपुत्रत्वे. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy