________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना नोत्पन्नः, क्रमेण यौवनं प्राप्ताय तस्मै पित्रा पद्मावत्यभिधाना राजपुत्री परिणायिता. तया सह स
किरणवेगोऽनेकसुखानि जुनक्ति. अयैकदा तत्र श्रुतसागरानिधानो मुनिः समागतस्तस्य धर्मोपदे. शं श्रुत्वा विद्युतिराझा पुत्राय राज्यं दत्वा संयमं गृहीतं. अनुक्रमेण किरणवेगस्य पद्मावतीराझी कुदयुद्भवः किरणतेजोऽनिधानः पुत्रो बव, एकदा तत्र सुरगुरुनामा मुनीश्वरः समागतस्तस्य च देश नां श्रुत्वा वैराग्यं प्राप्य राज्ञा किरणतेजसे राज्यं दत्वा दीदा गृहीता, पठितानि चैकादशांगानि, तपःप्रभावेण चानेकलब्धयस्तस्य समुत्पन्नाः, अथैकदासौ मुनिराकाशमार्गेण पुष्करावर्तद्वीपे समाग त्य तत्र शाश्वतचैत्यानि च वंदित्वा वैताढ्यपर्वते च समागत्य कायोत्सर्गेण तस्थौ. अय स कमठ जीवो नरकानिःसृत्य तत्र वैताढयवने महासर्पो बव, तत्र च कायोत्सर्गस्थ तं मुनिं दृष्ट्वा स सपो निजपूर्व नववैरेण मुनिशरीरं वेष्टयित्वा दंशप्रहारान दत्तवान् , मुनिरवि कालं कृत्वा द्वादशमे दे. वलोके गतः, सर्पोऽपि च दवदग्धः सन् पंचमे नरके गतः । अथ जंबूहीपे पूर्व विदेहे सुगंधलाव तीविजये शुभंकरायां नगर्या वज्रवीर्यानिधो राजास्ति, तस्य च लक्ष्मीवत्यनिधाना राशी वर्तते, त| स्याः कुदो दादशमदेवलोकाच्च्युतो किरणवेगजीवो वज्रनाजाभिधपुत्रत्वेनावतीर्णः, यौवनं प्राप्ताय ।
For Private and Personal Use Only