SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३०१ वृत्ति दाना | तस्मै राज्यं दत्वा राज्ञा दीक्षा गृहीता. क्रमेण वज्रनाभोऽपि निजपुत्रचक्रायुधपुत्राय राज्यं दत्वा सं यमं जग्राह व्यधीतद्दादशांगो वज्रनाजमुनिरेकदा ज्वलन गिरिसमीपे कायोत्सर्गेण तस्थौ सर्पः पंचमनरकान्निःसृत्य संसारं च त्रमित्वा तव भिल्लो जातस्तेन तं वाचंयमं कायोत्सर्गस्थ दृष्ट्वा पूर्ववैरानुजावेन तंप्रति वाणं मुक्तं, तेन विद्यो मुनिरालोचनापूर्वकमनशनं विधाय मृत्वा म मललितांगनामा देवो बभूव निलश्च मृत्वा नरके गतः यथ जंबूदीपे महाविदेहक्षेत्रे सुरपुरी नगरे वज्रबाहुनामा राजास्ति, तस्य सुदर्शनाभिधाना राज्ञी वर्त्तते तस्याः कुक्षौ चतुर्दशमः दास्वमसूचितो खलितांगदेवजीवः सुवर्णबाहु नाम पुत्रत्वेनोत्पन्नः क्रमेण यौवनाभिमुखाय तस्मै राज्ञा राज्यं दत्वा दीक्षागृहीता यथैकदा सुवर्णबाहुराजा विपरीत शिक्षिताश्वापहतो बहू मिमुल्लंघ्य स'रोवरमेकं ददर्श, तव तेन निर्मलं जलं पीतं, तस्य सरसस्तीरे विविधाम्रनारंगलवंगदा डिमतालतमा लादितर्वालिपरिमंमित निजप्रदेशः पथि श्रांतपांथानामाश्रयीतं कुंदमल्लीजातिचंपकांकुर निचयनिर्गतपरिमलसुरनीकृतवनत्रातं पल्वलोडूतप्रफुल्ल कमलालिकलित रुनु नागमुपवनमेकं तेन दृष्टं तत्र डालतामं तापसकन्याभिः परिवृता तारकाखिभिर्वेष्टिता चंद्रकलेवैका मनोहररूपा कन्या तेन Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy