SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- दृष्टा, तां चंद्रमुखी विलोक्य राज्ञा चिंतितं किमियममरी वा मानुषी वर्तते ? त एको ब्रमरोऽन्य सुगंधिपुष्पाणि विहाय तस्या मुखकमलमलौकिकसुगंधयुक्तं मन्यमान व ऊंकारास्वमिषेण तदद नांनोजपरिमलं वर्णयन्निव कामुक व तदोष्टचुंबनानिलाषी सन तस्या आननसमीपे ब्रमणं कृतवान. तदा संत्रांता सा कन्या सखीन्यः कथयामास हे सख्यो मामस्मादुर्विनीतादोलंबाददात ? त. त् श्रुत्वा सहास्यानिः सखीनिरुक्तं हे सखि उर्विनीतानां शासने मिपाल एवाधिकारी, यतस्त्वं सुवर्णबाहुपालमाह्वय ? यतस्ते तस्यैव शरणमुचितमस्ति. तासामेवं नर्मयुक्तहास्यकेलिवचनं नि शम्य निजहृदये प्रकटीनृतमपि मदनविकार संगोप्य त्रपया मौनमाधाय सा प्रमदा स्थिता, तो वृ दांतरितो राजा तासां विनोदसंलापान श्रुत्वा सहसा तत्र प्रकटीयोवाच भो तापसकुंमार्यः कोऽ. स्ति स दुर्विनीतो यो युष्माकं मुग्धानामत्र संतापकारको भवति ? तत् श्रुत्वा सर्वाः कुमार्यश्चकिता. स्वस्तहरिण्य व संब्रांता बभूवुः, अथ तमाकारादिभिर्नृपमेवावधार्य तासु विदग्धैका सखी प्रोवाच हे राजन् स्वागतं श्मामस्माकं सखी पद्मावतीमयं दुर्विनीतो भ्रमरः संतापयति. ततो जीताया अस्या | मे सख्या जवंतः सहायीय रदणं कुरुत ? राझोक्तं केयं पद्मावती ? तदा सखी प्रोवाच रत्नपुरन. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy