________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | गरे रत्नशेखरनामा विद्याधरो बव, तस्य रत्नावलीनाम नार्या, तयोईयोः पुत्रयोरुपये केयं पद्मावत्य
भिधाना पुत्री जाता. अयैकदा स विद्याधरो मृत्युमाप, तदा राज्यार्थ दो भ्रातरौ विवादं कर्तुं ल. मो, तेन दुःखिता राझी निजपुत्रीं पद्मावतीमादायात्राश्रमे समागता. अथैकदात्र ज्ञानी मुनिः स. मायातस्तस्या मात्रा पृष्टश्च स जगाद अस्यास्ते तनयायाः स्वर्णबाहुचक्री भर्ती जविष्यतीति. किं. चाकारादिनिर्जानामि यद्यूयमेव स्वर्णबाहुचक्री स्थः, स्तः पश्चास्थितो राज्ञः सकलोऽपि परिवारस्तत्र समागतः, अथ क्रमेण रत्नावल्या तापसैश्च स्वर्णवाहुराजानं तत्रागतं दृष्ट्वा हर्षेण सा पद्मावती तेन सह परिणायिता. अथ तया सह स्वनगरे स समायानः, क्रमेण चकरत्नोत्पत्त्यनंतरं तेन षद खंडानि साधितानि. अयैकदा तन श्रीजगन्नाथनामा तीर्थकरः समवसृतस्तदा चक्रवर्ती निजपरिवा. रयुतो जिनं वंदितुं समागतः. तत्र मिलितान् देवान् दृष्ट्वा कुत्रापि मयेदृशा देवा दृष्टाः संतीति चिंतयतस्तस्य जातिस्मरणानं समुत्पन्नं, प्रनोर्देशनां श्रुत्वा वैराग्येण परिवारसहितेन तेन निजपु.
त्राय राज्यं समर्प्य प्रनोः पार्श्वे दीदा गृहीता. समस्तसिद्धांतानधीत्य विंशतिस्थानकतपश्चाराध्य स | तीर्थकरनामकर्मोपार्जितवान्. अयैकदा स्वर्णवाहुमुनिः दीरगिरिसमीपे वने कायोत्सर्गेण तस्थौ. ३
For Private and Personal Use Only