________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तोऽसौ निवजीवो नरकाच्च्युत्वा तत्रैव वने सिंहो वनव, मुनिं दृष्ट्वा तस्य वैरमुखसितं, तेनासौ - सिंहो मुनि व्यापाद्य तस्य मांसं नदयामास. मुनिस्तु तस्योपर्यनुकंपाध्यानतो मृत्वा प्राणतदेवलो
के देवत्वेन समुत्पन्नः, सिंहजीवश्व मृत्वा चतुर्थनरके गतः. अथ जंबूहीपे भरतक्षेत्रे काशीदेशे गं. ३०४ | मोपकंठे वाणारसीनामनगर्यस्ति. तत्रेदवाकुवंशीयाश्वसेनानिधो राजा राज्यं करोति, तस्य स यवतं
सीभृता वामाभिधाना राझी वर्त्तते. तस्याः कुदौ दशमदेवलोकाच्च्युतः स्वर्णवाहुजीवश्चतुर्दशस्वम सूचितः पुत्रत्वेनोत्पन्नः, तदा षट्पंचाशदिक्कुमारिभिश्चतुःषष्टिशकैश्च तस्य जन्ममहोत्सवः कृतः, प्र. नाते राझापि जन्मोत्सवपूर्वकं तस्य श्रीपार्श्वनाथ इति नाम दत्तं. अयानुक्रमेण कल्पशाखीव वृ. किं प्राप्नुवन् प्रौवनावस्थां संप्राप्तः. अय कुशस्थलानिधनगरे प्रसेनजितनामा नृपो राज्यं करो. ति, तस्य रूपसौभाग्यलावण्यकनिधिः प्रनावतीनामा पुत्री बनव. तयैकदा श्रीपार्श्वनायरूपगुणादि. वर्णनं श्रुत्वैवं प्रतिझा कृता. यदस्मिन् भवे मम स्वामी श्रीपार्श्वनाथ एव भवतु. इतः कलिंगदेशाधिपयवनराशा प्रसेनजितराज्ञे दृतं प्रेषयित्वा प्रभावती मार्गिता. प्रसेनजितराझा तन्न प्रतिपन्नं. तदा | कुपितः कलिंगाधिपतिर्निजसकलसैन्ययुतो रिजभृतः कंपयन कुशस्थलपुरंप्रति चचाल. तं सैन्य
For Private and Personal Use Only