________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | युतमायतं श्रुत्वा प्रसेनजितराज्ञा निजमिवाश्वसेननृपंप्रति स्वकीयपुरुषोत्तमा निधानमंत्रिणं प्रेष्य वृत्त सहा मार्गितः, तदाश्वसेनराजापि निजमित्रसहायार्थमने का ने कपतुरंग स्पंदनसुभटान्वितः कुशस्थपुरंप्रति गमनोत्सुको बज्रव पथ तं वृत्तांतं श्रीपार्श्वनाथ कुमारः श्रुत्वा पितुः पार्श्वे समागत्य विइतिं चकार. हे पितयि सति संग्रामार्थे जवतां गमनमनुचितमेव, घ्यतः कृपां विधाय मामेव तत्र प्रयाणायादेशं देहि ? राजापि तस्यात्याग्रहं विज्ञाय प्रयाणायादेशं दत्तवान् पितुरादेशमासाद्य श्री पार्श्वनाथः प्रयाणानिमुखोऽनवदित इंडेण प्रभुं रणप्रयाणोद्यतमवधिना विज्ञाय निजमात खिसारथि - युतो दिव्यरथः प्रेषितस्तदा प्रतुरपि वैरितिमिरतति तिरस्काराय सूर्य श्व तं दिव्यस्यंदनमारुरोह. क्र
३०५
नियमितप्राणानि कुर्वन् सकलबलयुतः प्रभुः कुशस्थल पुरपरिसरे समाजगाम पथ रिसैन्यसंयुतं श्री पार्श्वनाथं तत्र समागतं श्रुत्वा कलिंगनृपस्तस्य तेजोऽसहमानो जीतः सन् कंठे कुठारं विधाय पार्श्वप्रभोश्चरणयोः पतितो निजापराधं च कामयित्वा पश्चादखितः पथ दर्षफुलितांतःकरएणः प्रसेनजितराजा निजपुत्रीं प्रजावतीं पुरस्कृत्य श्रीपार्श्वमनोः समीपे समागत्य विज्ञपयामास, हे स्वामिन् भवदनुरक्तां ममैतां नवयौवनां पुत्रीं परिणीय मम मनोरथं सफलीकुरु ? संसारविरक्तो भ
For Private and Personal Use Only