________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६
दानाः गवानुवाच हे राजन् मम पितुरादेशस्तव शत्रुतो रदणकरणरूप एवास्ति, अतोऽहमत्र कन्यापाणि
ग्रहणं नैव करिष्यामोत्युक्त्वा निजसैन्ययुतः श्रीपार्श्वनाथो निजनगरंपति प्रयाणमकरोत, वाणारस्यां | चागत्य पितुः प्रणामं कृतवान्. अथ प्रभु प्रस्थितं विज्ञाय प्रनावत्या विविधविलापान कर्तुं प्रारब्धं, तदा प्रसेनजितराजा तामाश्वास्य साई च गृहीत्वा स्वयं वाणारस्यामागत्याश्वसेननृपाय विज्ञप्तिं कृ. तवान्. प्ररपि झानेन निजनोग्यकर्म विझाय महोत्सवपूर्वकं प्रनावती परिणीतवान तया सह च प्रचर्विषयसुखानि नुनक्ति. अयैकदा प्रभुः प्रजावत्या सह गवादस्थो नगरशोभां विलोकयति तदैकस्यां दिशि रिनगरलोकान् गबतो दृष्ट्वा तत्कारणं सेवकाय पृष्टवान्. सेवकेनोक्तं स्वामिन क श्चिदेकः कमठनामा पंचामिसाधनपरस्तापसो नगराबहिः समागतोऽस्ति, तं वंदितुमेते पौराः प्रयां. ति, तत् श्रुत्वा प्ररपि तत्कौतुकविलोकनकृते हस्तिस्कंधस्थितः प्रस्थितः, क्रमेण तत्रागत्य प्रगुणा मिसाधनपरः स तापसो दृष्टः, झानेन चोपलदितो यदयं स एव सिंहजीवोऽस्तीति. तस्य पूर्वनवे सिंहीगृतस्य कमठजीवस्य वृत्तांतस्त्विन्नमस्ति. स सिंहजीवो नरकाच्च्युत्वा तीर्यगादिषु बमित्वा क स्यैकस्य दरिद्रस्य ब्राह्मणस्य पुत्रत्वेन समुत्पन्नोऽस्ति, बालत्वे एव पित्रोमरणादुदरपूरणादिदुःखेन
For Private and Personal Use Only