________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | तापसो जातोऽस्ति. ाथ प्रभुणा तेन प्रज्वालित काष्टांतर्दह्यमानं सर्प स्वज्ञानवेन ज्ञात्वा दयार्डीवृत्ति नृतांतःकरणतस्तापसायोक्तं भो तापस त्वं हिंसात्मकं तपः कथं करोषि ? कमठतापसेनोक्तं यूयं रा
जपुत्रा गजाश्वादिखेलन विधावेते समर्थाः, न च दयातपोवार्त्ताविषये जवतां सामर्थ्य तत् श्रुत्वा ३०१ प्रभुर्निजसेवकेन तज्ज्वलत्काष्टं कुठारतो द्विधा कारयामास निस्सृतश्च तस्मादईज्वलितः सर्पः, त तः प्रनुस्तं सर्प नमस्कारमंत्रं श्रावयामास तेन शुनध्यानेन मृत्वा स सर्पो धरणेंद्रो जातः । - नंवृत्तांतं दृष्ट्वा सर्वेऽपि नगरलोकाः कमठं निंदयामासुः एवं जनापमानतो दुनोऽसौ क्रोधांधीनतोऽज्ञानतपस तप्त्वा मृत्वा च मेघकुमारदेवो जातः । प्रतुरपि गृहे समागत्यैकदा वसंत सेव कप्रेरितो वनमध्ये क्रीडार्थं गतस्तत्रैकं जिनमंदिरं चालोक्य तन्मध्ये प्रविष्टः तव चित्रयुतं श्रीनेचिखिं लिखितं दृष्ट्वा मनसि विस्मयं प्राप्तवान् यन्नेमिप्रभुणा राज्यं राजीमतीं च विहाय बालब चारित्वेनैव चारित्रं गृहीतमस्तीति पय वैराग्येण स्वामिना चिंतितं यद्गृहे गत्वा पितरावापृच्याहमपि दीक्षामा दास्ये, इति विचित्य यात्रता प्रभुर्गृहमागतस्तावता लोकांतिकदेवैरागत्य धर्मतीप्रवर्तनाय प्रजोर्विज्ञप्तिः कृता. पथ प्ररपि वार्षिकदानं दत्वा चतुःषष्टीद्रकृतमहोत्सवपूर्वकं विशा
For Private and Personal Use Only