SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- लशिविकायामारुह्योपवने समागत्य पंचमुष्टिलोचं कृत्वा पौषकृष्णकादशीतियौ सामायिकोचारं कृ. तवान्. तदैव प्रनोर्मनःपर्यवज्ञानं समुत्पन्नं. इंद्रादयः सर्वेऽपि सुरगणाः प्रचं वंदित्वा नंदीश्वरे चाष्टा हिकामहोत्सवं कृत्वा जग्मुः, द्वितीय दिवसे प्रभुः कोपटाभिधग्रामे धन्नाभिधगृहस्थगृहे दोरान्नेनाष्ट३०७ मपारणं कृतवान्. तत्र च पंच दिव्यानि प्रकटितानि. नतरुयशीतिदिवसानि यावत्प्रनुश्मस्थत्वेन विहृत्य वाणारस्यां नगर्या बहिरुद्याने तापसाश्रमे वटवृदतले कायोत्सर्गेण स्थितः, अथ स कमठो मेघमाली पूर्व नववैरप्रेरितः प्रभोः परीषहं कर्तुमागतस्तत्राने कविकरालगजव्याघवेतालादिरूपाणि विधाय स प्रलं नापयामास. परं तैः स्वामिनमकुब्धं विज्ञाय स घोरांधकारनिकरैकनिधितुटयैर्महामे घेरंबरमागदयामास, तदा ब्रह्मांमोदरविदारणैकददाणि बधिरीकृतनिखिलजगज्जननिकरकर्णानि निःसत्वीजयप्रणष्टपंचाननगएपरिपूरितगिरिकंदराणि घोरघनगर्जितानि दिग्गजानपि त्रासयामासुः. तम्तिो निजनिरंतरफात्कारैर्घोरतमतमोव्याप्तगिरिंगहरगतानपि घूकान दिनकरोदयज्रमं कारयामासुः, धृतमुशलरूपाविजिन्नपतज्जलधारान्निर्मेघा वर्षयामासुः, कटपांतकालोबलितमुक्तमर्यादो यादोनाय | श्व कल्लोल्लोल्ललितं जलपूरं प्रभो सायं यावदागतं, तत्दाणमेव कृतापराधजनहृदयमिव धरणेंद्रासनं For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy