________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- | चकंपे, तदैव स धरणेो निजझानेन कमठकृतोपसर्ग विझायाग्रमहिषीयुतस्तत्र समाजगाम, प्रतुं
च वंदित्वा सहस्रपत्रकमलोपरि प्रमुध्धृत्य मस्तकोपरि च स निजफणामंडलबत्रं धृतवान् , तद.
ग्रमहिष्यश्च तत्र नृत्यं चक्रुः, ततो धरणेंद्रः कमप्रति जगाद अरे दुष्ट ! त्वयैतत् किं समारब्धं ? ३०ए अधुनैव तव विनाशं करिष्यामीत्युक्त्वा तेन चक्र निजकरे गृहीतं, तदा जीतः कमठः प्रभुमेव शर
णीकृत्य तस्य चरणयोः प्रविष्टः प्रोवाच च हे स्वामिन् मां रद रक्षेति. धरणेणोक्तं रे दुष्ट प्रभोः शरणग्रहणादेवाहं त्वां मुंचामीत्युक्तः कमठः प्रचं दामयित्वा त्यक्तवैरभावो निजस्थाने जगाम. धरणेंद्रोऽपि परिवारयुतः प्रतुं वंदित्वा स्वस्थाने गतः, ततश्चैत्रकृष्णपंचम्यां प्रजातवेलायां प्रनोः केवलझानं समुत्पन्नं, देवैरागत्य समवसरणं रचितं. तत् श्रुत्वाश्वसेनराजापि परिवारयुतो महताडंबरेण तत्रागत्य प्रभुं वंदित्वा धर्मदेशनां शुश्राव, ततश्रवणोत्पन्नवैराग्यो राजा हस्तिसेनाख्यांगजाय राज्यं दत्वा वामाप्रनावत्यादिपरिवारयुतो दीदां गृहीतवान्. चिरकालं दीदां प्रतिपाल्य प्रभोर्मातापितरौ चतुर्थे देवलोके गतो. प्रारपि सप्ततिवर्ष यावत्केवलपर्यायं परिपाल्य सम्मेतशिखरे त्रिंशत्साधुपरि वृतो मासिकीसंलेखनायुतः श्रावणकृष्णाष्टम्यां च मोक्षे गतः।। इति श्रीमावकुलके श्रीपार्श्वनाथकथा।।
For Private and Personal Use Only