SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना ३१० गाथा-निच्चुन्नो तंबोलो । पासेण विणा न हो जह रंगो ॥ तह दाणसीलतवनावणान। अहला सब भाव विणा ॥॥ व्याख्या-यथा चूर्णेन विना नागवल्लीदलं रंगयुतं न स्यात्तथा भावं विना सर्वा अपि दानशीलतपोजावना निष्फला ज्ञेयाः ॥२॥ गाथा-मणिमंत सहीणं । जंततंताण देवयाणंपि ॥ भावेण विणा सिकि।न हु दीस कस्सवि लोए ॥ ३ ॥ व्याख्या-मणयश्चिंतामणिप्रमुखास्तेषां तथैव मंत्राणामौषधीनां यंत्राणां तंत्राणां देवानां चापि भावेन विना कस्यापि लोके निश्चयेन सिधिन दृश्यते ॥ ३ ॥ गाया-सुहनावणावसेणं । पसन्नचंदो मुहुत्तमित्तण ॥ खविकण कम्मगंति । संपत्तो केवलं नाणं ॥ ४ ॥ व्याख्या-शुजभावनामहिम्ना प्रसन्नचंऽराजर्षिर्मुहूर्त्तमात्रेणापि कर्मग्रंथिं दपयित्वा केवलज्ञानं संप्राप्तः ॥ ४ ॥ तस्य कथा चेचं-पोतनपुरनगरे सोमचंद्राभिधो राजास्ति, तस्य धारिण्यभिधाना राझी वर्तते. सैकदा राज्ञः केशपाशं सुगंधितैलादिना वासयति. तन्मध्ये चैकं श्वेतवालं दृष्ट्वा तया विनोदेनोक्तं स्वामिन्नयं यमदृतः समागतोऽस्ति. संब्रांतेन तेनेतस्ततो विलो कितं परं कोऽपि पुरुषो न दृष्टस्तावता विस्मयमापन्नस्य राझो हस्ते सा तं श्वेतवालं निष्कास्यार्प For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy